Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
अनुयोगद्वार
सामायिकं भवतीति वक्तव्यम् । तथा निर्देष्टनम् उद्वर्त्तनम् आस्रत्रकरणम् अलङ्कारं चाश्रित्य व कि सामायिकं भवतीति वक्तव्यम् । तथा-शयनासनस्थानस्थान चक्रमाश्रित्य का कि सामायिकं भवतीति वक्तव्यमिति ।
क्षेत्रादीन्याश्रित्य व सामायिकं भवतीति वक्तव्यमिति पूर्वमुक्तम् । तत्र प्रथमं क्षेत्रमाश्रित्य यत्सामायिकं भवति तदाह ।
"
तथाहि सम्यक्त्रसामायिकं श्रुतसामायिकं चोर्ध्वलोके मेरुसुरलोकादिषु भव्याः प्रतिपद्यन्ते । अधोलोकेऽपि अघोलौकिकग्रामेषु सलिलावतीविजये सामायिकचतुष्टयं नरकेषु च सम्यक्त्वश्रुतेति सामायिकद्वयं प्रतिपद्यन्ते । अर्द्धतृतीयद्वीपसमुद्रात्मकमनुष्यलोकं विहायावशिष्टे तिर्यग्लोके पूर्वोक्तसामायिकद्वयं इनको आश्रित करके कहां कौन सामाधिक होता है ? यह कहना चाहिये । तथा - (२९) निवेष्टन, (३०) उद्धर्तन, (३१) आस्रवकरण, (३२) अलंकार, (३३) शयन (३४) आसन, (३५) स्थान, (३६) चंक्रमण | इनको आश्रित करके कहां कौन सामायिक होता है ? यह कहना चाहिये । इस कथनानुसार पहिले क्षेत्र को आश्रित करके जो सामायिक होता है, यह कहा जाता है सम्यक्त्व सामायिक और श्रुतसामायिक को ऊर्ध्वलोक में मेरु एवं सुरलोक आदिकों में जो भव्यजीव होते हैं, वे प्राप्त करते हैं । अधोलोक में भी अधोलौकिक ग्रामों में सलिलावती विजय में सामायिकचतुष्टय को तथा नरकों में सम्यक्त्व सामायिक और श्रुतसामायिक इस सामायिक द्वय को भव्य जीव करते है । अढाई दीपात्मक मनुष्य लोक को छोडकर अवशिष्ट तिर्यક, એમને આશ્રિત કરીને કયાં કચુ· સામાયિક હોય છે, આ કહેવું જોઇએ. तथा (२७) निवेष्टन ( 30 ) वर्तन, ( 31 ) आसव १२ (३२) असर. (33) शयन (३४) आसन, (३५) स्थान, (३१) यडेभशु सेभने आश्रित उरीने કયાં કયુ' સામાયિક હાય છે? આ કહેવુ જોઈ એ. આ કથન મુજબ પહેલા ક્ષેત્રને આશ્રિત કરીને જે સામાયિક હોય છે, તે કહેવાય છે કે સમ્યક્ત્વ, સામાયિક અને શ્રુત સામાયિકને લેાકમાં મેરુ' તેમ જ સુલેાક ક્રિકામાં જે ભવ્ય જીવે. હાય છે, તે પ્રાપ્ત કરે છે. અધેલાકમાં પણ અધેાલૌકિક ગામામાં પલ્ચામાં સલિલાવતી વિજયમાં સામાયિક ચતુષ્ટયને તેમજ નરકામાં સમ્યક્ત્વ સામાયિક અને શ્રુત સામાયિક આ સામાયિક દ્રબ્યાને ભવ્ય જીવા ધારણ કરે છે. અઢાઇ દ્વીપાત્મક મનુષ્ય લેાકને ત્યજીને અવશિષ્ટ તિય ગલેાકમાં પૂર્વક્તિ
For Private And Personal Use Only