Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम् ॥ उक्तगाथार्थमेव गाथात्रयेणाह
'कस्स नयस्साणुमय, किं सामाइयमिह मोक्खमग्गोत्ति । भन्नइ नेगमसंगह ववहाराणं तु सव्वाणि ॥१३॥ तवसंजमोत्ति चरितं, निग्गंथं पवयणति सुयनाणं। तरगहणे सम्मतं, च गहणाओ य बोद्धव्वं ॥१४॥ उज्जुमुयाइमयं पुण, निधाणपहोचरितमेवेगे।
नहि नाणदंसणाई, भावे वि न तेसिं जं मोक्खो ॥१५॥ छाया-कस्य नयस्यानुमतं किं सामायिकमिह मोक्षमार्ग इति ।
मण्यते नैगमसंग्रहव्यवहाराणां तु सर्वाणि ॥१३॥ तपस्संयम इति चारित्रं, नैन्थं प्रवचनमितिश्रुतज्ञानम् । तद्ग्रहणे सम्यक्त्वं, च ग्रहणाच्च बोध्यम् ॥१४॥ ऋजुसूत्रादिमतं पुननिर्वाणपथश्चारित्रमेवैकम् ।
नहि ज्ञानदर्शने, भावेऽपि तयोर्यन्न मोक्षः ॥१५॥ इति । अत्रेदं बोध्यम्
नैगमसंग्रहव्यवहाराः त्रिषु सामायिकेषु पत्येकं सामायिक मोक्षमार्गत्वेनानुमन्यन्ते, ऋजुमूत्रादयस्तु चत्वारो नयाश्चारित्र मेवैकमिति नयानां मतं प्रतिपादितम्। मार्ग है इतर दो नहीं। क्योंकि सर्व संवररूप चारित्र के बाद-अन. न्तर ही मोक्ष की प्राप्ति होती है। इसी उक्त अर्थ को ही इन तीन गाथाओं द्वारा व्यक्त किया गया है-वे गाथाएँ 'कस्स नयस्साणुमयं' इत्यादि ये यहाँ ऐसा जानना चाहिये-नगम, संग्रह और व्यवहार ये नय तीन सामायिकों में से प्रत्येक सामायिक को मोक्ष मार्गरूप से मानते हैं। तथा जो ऋजुसूत्र आदि चार नय हैं वे एक चारित्ररूप सामा. यिक को मोक्षमार्ग से मानते हैं। ऐसा नयों का मत प्रतिपादित किया है। સંવરપ ચારિત્ર પછી જ મોક્ષ પ્રાપ્તિ થાય છે. આ ઉક્ત અર્થને જ આ त्रय गाथा। १3 व्यत ४२वामां आवेत छ. २ ॥था। "कस्स नयस्सा णुमयं" मेरे छ. म मा प्रमाणे ने नाम, सय भने વ્યવહાર આ ન ત્રણ સામાયિકેમાંથી દરેક દરેક સામાયિકને મોક્ષમાર્ગ રૂપમાં માને છે. તથા જે ઋજુ સૂત્ર આદિ ચાર ન છે, તે એક ચારિત્ર રૂપ સામાયિકને જ મોક્ષમાર્ગ રૂપમાં માને છે. આ જાતને નોને મત પ્રતિપાદન કરવામાં આવેલ છે. પરંતુ જે સ્થિતિ પક્ષ છે, તેમાં તે “દર્શન __ अ० १००
For Private And Personal Use Only