Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९०
अनुयोगद्वारसूत्र यदिदमनन्तं कियत् ? अतः कालादिभिस्तत्ममाणं निरूपयति-तेषु मुक्तशरीरेषु प्रतिसमयमे कैकशरीरापहारे अनन्ताभिरुत्सपिणीभिस्तान्यपहियन्ते कालतः। अनन्तामूत्सपिण्यवसर्पिणीषु यावन्तः समया भवन्ति, तावन्ति मुक्तान्यौदारिकशरीराणि कालो बोध्यानीति भावः । क्षेत्रतः अनन्ता लोका:-क्षेत्रमाश्रित्य मुक्तान्यौदारिकशरीराणि अनन्तानां लोकपमाण खण्डानां प्रदेशराशितुल्यानि बोध्यानि। तथाद्रव्यतः द्रव्यमाश्रित्य अभवसिद्धिकेभ्यः-अभव्यजीवद्रव्यसंख्यातोऽनन्तगुणानि, सिद्धानामनन्तमागे-सिद्धजीवसंख्यायास्त्वनन्तभागवर्तीनि ।
ननु यः सम्यक्त पूर्व प्रतिपनम् , पुनस्तैमिथ्यात्वं पतिपन्नं ते हि प्रतिपतितसम्यग्दृष्टयः पोच्यन्ते, तेऽप्यभवसिद्धि केभ्योऽनन्तगुणाः सिद्धानां चानन्तभागवर्तिनो भवन्तीति प्रज्ञापनामहादण्डके पठ्यते, तत्किमेतानि मुक्तान्यौदारिकशरीराणि तत्तुल्यानि भवन्ति ? इति चेदाह-यघेतानि तत्समसंख्यकानि भवेयुस्तदा रिक शरीर छोडे जाते हैं, वे मुक्त औदारिक शरीर हैं, और ये मुक्त
औदारिक शरीर अनंत हैं । काल की अपेक्षा मुक्त औदारिक शरीर अनन्त उत्सर्पिणी और अवसर्पिणी के जितने समय होते हैं उतने हैं। क्षेत्र की अपेक्षा अनंत लोक प्रमाण खंडों की प्रदेश राशि के तुल्य-हैं। द्रव्य की अपेक्षा अभव्यजीव द्रव्य की संख्या से अनंतगुणे और सिद्ध भगवान् के अनंतवें भाग हैं।
शंका--जिन जीवों ने पहिले सम्यक्त्व प्राप्त कर लिया और बाद वे मिथ्यादृष्टि हो गये, ऐसे जीव 'पडिवाई' प्रतिपतित सम्यग्दृष्टि कहे गये हैं । इन जीवों की भी संख्या अभवमिद्धिकों से अनंतगुणी
और सिद्ध भगवान से असंख्यातवें भाग है ऐसी प्ररूपणा महादण्डक में की गई है । तो क्या ये मुक्त औदारिक शरीर इन्ही के तुल्य होते हैं ? મક્ષ ગમન કર્યા બાદ છ વડે જે ઔદારિક શરીરે ત્યજી દેવામાં આવે છે તે મુક્ત ઔદારિક શરીરે છે. અને આ મુકત ઔદારિક શરીરે અનન્ત છે કાળની અપેક્ષાએ મુક્ત દારિક શરીર અનન્ત ઉત્સર્પિણ અને અવસપિન જેટલા સમયે હોય છે, તેટલા છે ક્ષેત્રની અપેક્ષા અનંત લેક પ્રમાણ ખંડોની પ્રદેશ રાશીની તુલ્ય છે. દ્રવ્યની અપેક્ષા અભવ્ય જીવો દ્રવ્યની સંખ્યાથી અનંતગણ અને સિદ્ધ ભગવાનના અનંતમા ભાગે છે.
શંકા–જે જીવે એ પહેલાં સમ્યકત્વ પ્રાપ્ત કર્યું છે અને ત્યાર બાદ તે भिध्यादृष्टि ४ गया छ, मेवा वो 'पडिवाइ' प्रतिपतित सभ्यष्ट કહેવામાં આવ્યાં છે. આ જીવની પણ સંખ્યા અભાવસિદ્ધિકોથી અનંતગણી અને સિદ્ધ ભગવાનથી અસંખ્યાતમા ભાગની છે એવી પ્રરૂપણું મહાદંડકમાં કહેવામાં આવી છે, તે શું આ મુક્ત ઔદારિકશરીર એમના જ તુલ્ય હોય છે ?
For Private And Personal Use Only