Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगद्वारसूत्रे इति ! तत्र- ओघनिष्पन्न:-अध्ययनम् , अक्षीणम् , आया, क्षपणा, इति चतुर्विधः । अध्ययनादीनि चत्वार्य पि सामायिकचतुर्तिशतिस्तवादीनां श्रुअविशेषाणां सामान्याभिधानानि । तथाहि-यदेव सामायिकम् अध्ययनमित्युच्यते तदेव अक्षीणं, तदेव आयः, तदेव क्षपणा चेति । एवं चतुर्विंशतिस्तवादिष्वपि बोध्यम् तत्र अध्ययन नामाध्ययनस्थापनाध्ययनद्रव्याध्ययनभावाध्ययनेति चतुर्विधम् । तत्र नामाध्ययनस्थापनाध्ययनद्रव्याध्ययनानि नामावकस्थापनावश्यकद्रव्या.
उत्तर-(ओहनिष्फपणे च उबिहे पण्णत्ते ) ओघनपनिक्षेप चार प्रकार का होता है-(तं जहा) जैसे -(अन्झयणे अज्झीणे, पाए, खवणा) अध्ययन, अक्षीण, आय, क्षपणा । ये अध्ययन आदि चारों भी सामायिक, चतुर्विशतिस्तव आदिरूप जो श्रुनविशेष हैं, उनके सामान्य नाम हैं। जैसे जो सामायिक अध्ययन कहलाता है वही अक्षीण, वही आय, और वही क्षपणो कहलाता है। इसी प्रकार से चतु. विंशतिस्तव आदिकों में भी जानना चाहिये । (से कितं अज्झयणे ?) हे भदन्त ! वह अध्ययन क्या है ?
उत्तर-(अज्झयणे चउबिहे पणत्त) अध्ययन चोर प्रकार का कहा गया है । (नं जहा) आहे-गामायणे, ठवणज्यणे, दवज्झ. यणे, भावज्झयणे नाम अध्ययन, स्थापना अध्ययन, द्रव्य अध्ययन और भाव अध्ययन । इनमें (णामवणामो पुव्वं वणियाओ) नाम
उत्तर--(ओहनिष्फण्णे चउबिहे पण्णत्ते) सोधनियन GA५ यार प्रारना डाय छे. (त' जहा ) मते (अज्झयणे, अज्झीगे, आए, खवणा' અધ્યયન, અક્ષીણ, આય અને ક્ષ પણ આ અધ્યયન વગેરે ચારે ચાર પણ સામાયિક, ચતુર્વિશતિસ્તવ વગેરે રૂપ જે કૃત વિશેષે છે, તેના સામાન્ય નામે
છે. જેમ કે જે સામાયિક અધ્યયન કહેવામાં આવે છે. તે જ અક્ષણ, તેજ આય અને તેજ ક્ષ પણ કહેવાય છે આ પ્રમાણે ચતુર્વિશતિતવ આદિમાં by onea न (से किं तं अज्झयणे) 3 महन्त ! ते अध्ययन शुछ ?
उत्तर-(अज्झयणे चउम्विहे पण्णत्ते) अध्ययन। यार प्रन वामां साया छे. (तं जहा) म है (णामज्झयणे, ठवणज्झयणे दबज्झयणे, भावज्झणे) નામઅધ્યયન, સ્થાપના અધ્યયન દ્રવ્ય અધ્યયન. અને ભાવઅધ્યયન આમાં (णामढवणाओ पुत्वं वणियाओ) नाम मध्ययन भने स्थापना अध्ययन नाम
For Private And Personal Use Only