Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५७
-
-
अनुयोगचन्द्रिका टीका सूत्र २४४ सम्प्रत्यक्षीणनिरूपणम् मतो भावाक्षी गम् ? आगमतो भावाक्षीणम्-ज्ञायक उपयुक्तः । तदेतद् आगमतो भावाक्षीणम् । अथ किं तद् नो आगमतो भावाक्षीणम् !, नो आगमतो भावा क्षीगम्-यथा-दीपाद् दीपशतं प्रदीप्यते दीप्यते च स दीपः । दीपसमा आचार्याः दीप्यन्ते परं च दीपयन्ति ।।१॥ तदेतत् नो आगमतो मागक्षीणम् । तदेतद् भावा. क्षीणम् । तदेतद् अक्षीणम् ॥२४३॥
टीका---'से कि तं' इत्यादि
अथ किं तत् अक्षीणम् ? इति शिष्यमश्नः । उतरयति-अक्षीणं हि नामाक्षीण. स्थापनाक्षीणद्रव्याक्षीणभावाक्षीणेति चतुर्विधम् । तत्र-नामाक्षीणस्थापनासे दूसरा नो आगम से । (से किंत आगमओ भावज्झीणे १ ) हे भदन्त ! आगम से भोच अक्षीण का क्या स्वरूप है ?
उत्तर--(जागए उवउत्ते) ज्ञायक होकर जो उपयुक्त हो, वह आगम की अपेक्षा भाव अशी ग है। इसका तात्पर्य यह है कि-'आग. ममें उपयोगशाली चतुर्दशपूर्वधारी के अन्तर्मुहर्त मात्र उपयोग काल में जो अर्थोपलम्भरूप उपयोग पर्याय होते हैं, उनमें से प्रतिप्तमय यदि एक २ करके वे अपहत किये जावे तो भी वे अनंत उत्सर्पिणी और अर्पिणी काल में भी समाप्त नहीं हो सकते हैं-इतने अधिक होते हैं । इसलिये वे भाव अक्षीण हैं । यही भाव अक्षीण का स्वरूप है। (से किं तं नो आगमो भावज्झोणे) हे भदन्त ! नो आगम से भाव अक्षीण का क्या स्वरूप है ? (नो आगमओ भावझीणे ) नो आगम से भाव अक्षीण का स्वरूप इस प्रकार से है। (जह दीवा दीवसयं पइपए द्वितीय ने मामी (से कि त आगमओ भावझीणे ?) B RE ! भासमयी ભાવ અક્ષણનું સ્વરૂપ કેવું છે?
उत्तर :-(जाणए उवउत्त) ज्ञाय ॥२२ ७५युत जाय, ते मागभनी અપેક્ષાએ ભાવ અક્ષણ છે. આનું તાત્પર્ય આ પ્રમાણે છે કે “આગમમાં ઉપોગશાલી ચતુર્દશ પૂર્વધારીને અન્તર્મુહૂર્ત માત્ર ઉપગ કાળમાં જે અર્થોપલંભ રૂપ ઉપગ પર્યા હોય છે, તેમાંથી પ્રતિસમય જે એક એક કરીને તે અપહત કરવામાં આવે તે પણ અનંત ઉત્સર્પિણ અને અવસર્પિણ કાળમાં પણ સમાપ્ત થાય નહિ તેટલા હોય છે એથી તે ભાવ અક્ષણ છે. એજ मा अक्षीय नु २१३५ छ. (से कि त नो आगमओ भाव झीणे ?) BRE! नो मामयी ला सक्षीनु २१३५ यु छ ? (नो आगमओ भावज्झीणे) न। भागमयी भाव पक्षीयुनु २१३५ मा प्रमाणे छे. (जह दीवा दीवसयं पहपए
For Private And Personal Use Only