Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૭૮૨
अनुयोगद्वारस्त्रे तेलुकपूइयम्स, खाइयभावे ठियस जिण रणो ।
मुहमओ निगपमेयं, अणंतरं परंपर सेसं ॥२॥ छाया-वैशाखशुद्धकादश्यां शुभपथमपौरुषीकाले ।
महासेनवनोद्याने पानापुरीषु स्थिते रम्ये ॥१॥ त्रैलोक्यपूजितस्य क्षायिकभावे स्थितस्य जिनराजस्य । मुखतो निर्गतमेतत् अनन्तरं परम्पर शेषम् ॥२॥ इति
इति चतुर्थ पञ्चमं च द्वारम् ॥४॥५॥ तथा च-पुरुषो वक्तव्यः यस्मात्पुरुषादिदं सामायिक निर्गतं स पुरुषो वक्तव्यः यथा-अर्थतो भगवतो महावीरादिदं निर्गतं, मूत्रतश्च गौतमादिगणधरेभ्यः । इति । तदुक्तम्
'अस्थी य महावीरा, सुत्तश्री गोयमाइओ ।
निग्गयं पुण अग्हाणं, पत्तं चेदमणुकमा ॥३॥ छाया-अर्थतश्च महावीरान , सूत्रतो गौतमादितः।
निर्गतं पुनरस्माकं, प्राप्तं चेदमनुक्रमात् ॥ ३ ॥ इति षष्ठं द्वारम् ॥ ६ ॥ तथा-येन कारणेन तीर्थकरः सामायिकं कथयति, येन च कारणेन गणधरास्तत् शृण्वन्ति, तत्कारणं वक्तव्यम् । यथा--'मया तीर्थकरनामगोत्र बढे, तच्च वेदयतिव्य'-मितिकारणमाश्रित्य तीर्थकरः सामायिकं कथयति । का तात्पर्य यही पूर्वोक्तरूप से है तथा जिस पुरुष से सामायिक निर्गत हुआ है, उस पुरुष का भी कयन करना चाहिये-जैसे अर्थ की अपेक्षा यह सामायिक भगवान महावीर से निकला है और सूत्र की अपेक्षा गौतमादि गणवरों से निकला है-तदुक्तम् ' अस्थओ य महावीरा' इत्यादि । इस गाथाको तात्पर्य यही पूर्वोक्त है । तथा जिस कारण से तीर्थकर सामायिक कहते हैं और जिस कारण से गणधर उसे सुनते हैं उस कारण का भी कथन करना चाहिये । जैसे-मैंने तीर्थ कर नाम गोत्र का बन्ध किया है, अतः वह मुझे वेदन करने के योग्य है' इस પુરૂષથી આ સામાયિક નિર્ગત થયેલ છે, તે પુરૂષનું પણ કથન કરવું જોઈએ જેમ અર્થની અપેક્ષા આ સામાયિક ભગવાન મહાવીરથી નિર્ગત છે. અને सूत्रना अपेक्षा गीतमा धरोथी निगत छे. ततम् 'अत्थओ य महा. वीरा' त्याहि ॥ ॥यातुं तात्५ पूरित ३५i - छे. तथा २ ४१२था તીર્થકર સામાયિક કહે છે, અને જે કારણથી ગણધરે તેને સાંભળે છે, તે કારણનું કથન પણ કરવું જોઈએ. જેમ-મેં તીર્થકર નામ ગોત્રને બંધ
For Private And Personal Use Only