Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र २४६ नामनिष्पन्ननिरूपणम् भवति यदाऽस्य शोभनं मनो भवति इति तदेव दर्शयितुमाह-'तो समणो' इत्यादि । श्रमणश्च तदा भवति यदि द्रव्यमन आश्रित्य स सुमना भवति, तथा-भावेन% भावमन आश्रित्य च पापमना न भवति । स एवंविधः श्रमणः स्वजने-मातापिप्रादौ पुत्रकलत्रादौ च जने सर्वसामान्ये जने च समानिर्विशेषो भवति, तथामानापमानयोश्च समो भवति । अयं भावा-श्रमणो हि स्वजनपरजनेषु मानापमानयोश्चाभेदबुद्धिर्भवति । न च स क्याऽपि न्यूनाधिकबुद्धिं कुरुते । इति ॥ इत्यं नो आगमतो भावसामायिकं रूपितमिति सूचयितुमाह-तदेतत् नो आगमतो भावसामायिकमिति । सामायिकाध्ययनं हि ज्ञानक्रियारूपम् , अतस्तद् नो आगकि जब इसका अन्तःकरण शोभन-निर्मल होता है। इसी बात को सूत्रकार अब प्रकट करते हैं-(जो समणो जइ सुमणो भावेण य जहण होह पावमाणा, समणे य जणेय समोसमोय माणावमाणेसु) ऐसाश्रमण तभी हो सकता है, यदि वह द्रव्य मन को आश्रित करके सुमनवाला होता है। तथा भावमन की अपेक्षा वह पापमनवाला नहीं होता है। ऐसा श्रमण माता पिता आदि स्वजन में और सर्व सामान्यजन में निर्विशेष होता है । तथा-मान और अपमान में सम होता है। तात्पर्य यह है कि 'श्रमण स्वजन और परजन में, मान और अपमान में अभेद धुद्धिशाली होता है । कहीं पर भी वह न्यूनाधिक बुद्धिवाला नहीं होता है। (से तं नो आगमओ भावप्तामाइए) इस प्रकार यह नो आगम की अपेक्षा भावसामायिक का स्वरूप प्ररूपित किया । तात्पर्य इसका यह है कि 'सामायिक अध्ययन ज्ञान क्रियारूप होता है, इसीलिये वह नो તેનું અંતઃકરણ શોભન-નિર્મળ હોય છે એજ વાતને સૂત્રકાર હવે પ્રકટ કરે છે. (जो समणो-जइ सुमणो भावेण य जइ ण होइ पावमणो, समणे य जणेय समो, समो य माणवामाणेसु) मेवा श्रमाय त्यारे समवीश, न्यारे ते द्रव्य મનને આશ્રિત કરીને સુમનવાળો હોય છે. તેમજ ભાવ મનની અપેક્ષાએ તે માનવાળા હેતે નથી. એ શ્રમણ માતા-પિતા વગેરે સ્વજનમાં અને સર્વસામાન્યજનમાં નિર્વિશેષ હોય છે. તેમજ માન અને અપમાનમાં સમ હોય છે. તાત્પર્ય આ પ્રમાણે છે કે “શમણ રજન અને પરજનમાં માન અને અપમાનમાં, અભેદ બુદ્ધિ સંપન્ન હોય છે. કેઈ પણ સ્થાને તે ન્યૂના घि भुद्धि पन्नात नथी. (से तं नो आगमओ भावसामाइए) ॥ પ્રમાણે આ નાઆગમની અપેક્ષાએ ભાવ સામાયિકનું સ્વરૂપ પ્રરૂપિત કરવામાં આવેલ છે. તાત્પર્ય આ છે કે “સામાચિક અધ્યયન જ્ઞાન ક્રિયારૂપ હોય છે,
अ० ९७
For Private And Personal Use Only