Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगद्वार मती भावसामायिक-भवत्येव । नो शब्दस्त्वत्र देशवचनः, आगमस्य ज्ञानक्रियारूप समुदायैकदेशत्तिस्वात् । सामायिक तद्वतोश्वात्राभेदोपचारात्साधुरपि नो आगमतों माक्सामायिक भवत्येवेति बोध्यम् । इत्थं सभेदं भावसामायिक प्ररूपितमिति अवयितुमाह-तदेतद् भावसामायिकमिति । इत्थं च सभेदं सामायिक प्ररूपितमिति प्रदर्शयितुमाह-तदेतत् सामायिकमिति । ततश्च भेदोपभेदसहितो नामनिष्पनी निरूपित इति सूचयितुमाह-स एष नामनिष्पन्न इति ॥ मू० २४६ ॥
अथ निक्षेपस्य तृतीयं भेदं निरूपयति... मूलम्-से किं तं सुत्तालावगनिप्फण्णे? सुत्तालावगनिप्फणेझ्याणि सुत्तालावयनिप्फण्णं निक्खेवं इच्छावेइ, सेय पत्तलक्खणेऽवि ण णिक्खिप्पड़, कम्हा? लाघवत्थं । अत्थि इओ तहए अणुओगदारे अणुगमेत्ति । तस्थ णिक्खित्ते इहं णिक्खित्ते भवइ, इह वा णिक्खित्ते तत्थ णिक्खित्ते भवइ, तम्हा इहंण णिक्खिप्पइ तहिं चेव निक्खिप्पइ। से तं निक्खेवे ॥सू० २४७॥ मागम की अपेक्षा भावसामायिक होता है। यहां नो शब्द आगम का एकदेश वाचीहै । वह आगम ज्ञानक्रियारूप समुदाय के एकदेश में रहता है। सामायिक और सामायिकवाले इन दोनों में यहां अभेद का उपचार हुआ है। इससे साधु भी नो आगम की अपेक्षा भावसामा. यिक हो जाता है। ऐसा जानना चाहिये। (से तं सामाइए) इस प्रकार सभेद सामायिक का वर्णन किया । (से तं नाम निफण्णे) इस वर्णन के हो जाने पर भेद प्रभेद सहित नाम निष्पन्न निरूपित हो जाता है।सू०२४६।
એથી તે ને આગમની અપેક્ષા ભાવસામાયિક જ હોય છે. અહીં નો શબ્દ આગમને એક દેશવાચી છે. તે આગમ જ્ઞાનક્રિયારૂપ સમુદાયના એક દેશમાં રહે છે. સામાયિક અને સામાયિકવાળા આ બન્નેમાં અહીં અભેદપચાર થયે છે. આથી સાધુપણાને આગમની અપેક્ષા ભાવ સામયિક હોય જ છે, माम one लेने से. (से त' सामाइए) । प्रमाणे समेह सामायिनु १ ३२वामा मा०यु छ. (सेत नामनिफण्णे) मा १ ५९ २४४५ પછી ભેદ-પ્રભેદ સહિત નામ નિષ્પન નિરૂપિત થઈ જાય છે. સૂત્ર-૨૪૬
For Private And Personal Use Only