Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २५४ आयनिक्षेपनिरूपणम्
७४२ पापयन्तीति । श्रुतदायकाचार्योपयोगस्य आगमस्वाद वाकाययोगश्चानाग मत्वादत्र नो आगमतो भावाक्षीणता बोध्येति। एतदुरसंहरन्नाह- तदेतद् नो आगमतो भावाक्षीणमिति । इत्थं समस्तमपि भाषाक्षीणं निरूपितमिति सूचयितुमाह-तदेतद् भावाक्षीणमिति । इत्थं सभेदम् अक्षीणं परूपितमिति मूचयितु. माह-तदेतदक्षीणमिति ॥मू० २४३॥ __ अथ आयनिक्षेपं निरूपयति___ मूलम्-से किं तं आए ? आए-वउविहे पण्णत्ते, तं जहानामाए ठवणाए दवाए भावाए। नामठवणाओ पुवं भणियाओ। से किं तं दबाए ? दवाए-दुविहे पण्णत्ते, तं जहाआगमओ य नो आगमओ य। से किं तं आगमओ दवाए ? आगमओ दवाए-जस्स णं आयत्तिपयं सिक्खियं ठियं जियं मियं परिजियं जाव, कम्हा? अणुवओगो दवमितिकट्ठ, नेगमस्त णं जावइया अणुव उत्ता आगमओ तावइया ते दवाया, जाव से तं आगमओ दवाए। से किं तं नो आगमओ दवाए ? नो आगमओ दवाए-तिविहे पण्णत्ते, तं जहा-जाणयसरीरदवाए भवियसरीरदव्वाए जाणयसरीरभवियसरीरवइरित्ते दव्वाए। पर नो आगम से भावाक्षीणता जाननी चाहिये । (से तं नो आग. ममो भावज्झोणे) इस प्रकार यह नो आगम से भाव अक्षीण का स्वरूप है। (से तं भावज्झोणे से तं अज्झीणे) इस प्रकार भाव अक्षीण का स्वरूप वर्णित हुआ है। द्रव्य और भाव, अक्षीण के वर्णन से अक्षीण का स्वरूप वर्णित हो चुका ॥ सू० २४३ ॥
રૂપ જે યોગ છે, તે અનાગમ રૂપ છે, એથી અહીં નો આગમથી ભાવ क्षीयता नीय, (से तनो आगमओ भावज्झीणे) मा प्रमाणे मानो भागमयी भाव २मक्षीणतानु ११३५ छे. (से त भावझीणे से त अझीणे) આ પ્રમાણે ભાવ અક્ષણનું સ્વરૂપ વર્ણિત કરવામાં આવ્યું છે. દ્રવ્ય અને ભાવ અક્ષણના વર્ણનથી અક્ષણ સ્વરૂપનું વર્ણિત થઈ ગયું છે. જે સૂ. ૨૪૩ છે
For Private And Personal Use Only