Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे आगमओ भावज्झीणे-जाणए उवउत्ते। से तं आगमओ भावज्झीणे। से किं तं नो आगमओ भावज्झीणे? नो आगमओ भावज्झीणे-"जह दीवा दीवसयं, पइप्पए दिप्पए य सो दीवो। दीवसमा आयरिया, दिप्पंति परं च दीवंति ॥१॥" से तं नो आगमओ भावज्झोणे। से तं भावज्झीणे, से तं अज्झोणे॥२४३॥
छाया-अथ किं तत् अक्षीणम् ? अक्षीणं चतुर्विध प्रज्ञप्तं, तद्यथा-नामाक्षीणं, स्थापना क्षीणं, द्रव्याक्षीणं, भावाक्षीणम् । नामस्थापने पूर्व वर्णिते । अथ किं तत् व्याक्षीणम् ? द्रव्याक्षीणं द्विविधं प्रज्ञप्त, तधशा-आगमतश्च नो आगमतश्च ।
अब सूत्रकार ओघनिष्पन्न जो दूसरा भेद अक्षीण है-उसका निरूपण करते है--'से कि त अज्झीणे' इत्यादि ।
शब्दार्थ--(से कि तं अज्झीणे) हे भदन्त ! अक्षीण का क्या स्वरूप है। .. उत्तर-(अज्झीणे चउब्धिहे पण्णत्ते) अक्षीण चार प्रकार का कहा है। (तजहा) जैले (णामज्झीणे ठावणज्झीणे दवझीणे भावज्झीणे) नाम अक्षीण, स्थापना अक्षीण, द्रव्य अक्षीण, और भाव अक्षीण (नामठवणाभो पुवं वगियाओ) नाम अक्षीण और स्थापना अक्षीण का स्वरूप पूर्व में वर्णित नाम आवश्यक और स्थापना आवश्यक के जैसा जाननाचाहिये । (से कि ते दग्धज्जीणे ? ) हे भदन्त ! द्रव्य अक्षीण का क्या स्वरूप है?
હવે સૂત્રકાર ઓઘનિષ્પનને જે દ્વિતીય ભેદ અફીણ છે. તેનું नि३५५५ ४२ छ.-'से कि त अझीणे' इत्यादि । ।
शहाथ :-(से कि त अज्झीणे) ! भक्षीनु ५१३५ छ।
उत्तर :-(अज्झीणे चउविहे पण्णत्ते) भक्षी या प्रारथी अवामा आवे छे. (तौं जहा) अभडे (गामज्झीणे, ठवणज्झीणे, दवझीणे, भावझीणे) नाम मक्षा, स्थापना niley, द्रव्य मक्षी, भने माप mail, (नाम ठवणाओ पुव्वं वणियाओ) नाम, अक्षी मने स्थापना मक्षीनु ८१३५ પહેલાં વર્ણિત, નામ આવશ્યક અને સ્થાપના આવશ્યકની જેમ જ જાણી લેવું न . (से किं व्वज्झीए ?) 3 मत! द्रव्य भक्षीतुं १३५ ?
For Private And Personal Use Only