Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनुयोगचन्द्रिका टीका सूत्र २४३ सम्प्रत्यक्षीणनिररूपणम्
७३ अथ किं तत् आगमतो द्रव्याक्षीण ? आगमतो द्रव्याक्षीणं यस्य खलु अक्षीणमिति पदं शिक्षितं जितं मितं परिजितं यावत् तदेतत् आगमतो द्रव्याक्षीणम् । अथ किं तव नो आगमतो द्रमाक्षीणं ? नो आगमतो द्रव्याक्षीणं त्रिविधं प्रज्ञप्तं, तद्यथा ज्ञायकशरीरद्रव्याक्षीणं भव्यशरीरद्रव्याक्षीणं ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्याक्षीणम् । अथ किं तत् ज्ञायकशरीरद्रव्याक्षीणम् ? ज्ञायकशरीर
उत्तर--(दवज्झीणे दुविहे पण्णत्ते) द्रव्य अक्षीण दो प्रकार का कहा है। (तं जहा) जैसे- (आगमओय नो आगमओ य ) एक आगम से और दूसरा नो आगम से । (से कितं आगमओ दव्यज्झीणे?) हे भदन्त ! आगम से द्रव्य अक्षीण का क्या स्वरूप है ? (आगमओ दव्यज्झीणेजस्स अज्झीणे ति पयं सिक्खियं जियं मियं परिजियं जाव से तं आगमो दव्यज्झीणे) आगम से द्रव्य अक्षीण का स्वरूप इस प्रकार से है-जिसने अक्षीण इस पद को सीख लिया है, जित मित परिजित आदि किया है, वह आगम से द्रव्य अक्षीण है । (से कितं नो आगमओ दव्वज्झीणे १) हे भदन्त ! नो आगम से द्रव्य अक्षीण का क्या स्वरूप है ? ___ उत्तर-(नो आगमो दव्यज्झीणे तिविहे पण्णत्ते) नो आगम से द्रव्य अक्षीण तीन प्रकार का कहा गया है । (तं जहा) जैसे-(जाणय सरीरदव्वज्झीणे, भवियसरीरदव्वज्झीणे, जाणयसरीरभवियसरीर वइ. रित्ते दव्यज्झीणे) ज्ञायकशरीर द्रव्य अक्षीण, भव्यशरीर द्रव्यअक्षीण
उत्तर :- (दव्वज्झीणे दुविहे पण्णत्ते) द्रव्य पक्षीना में | छे. (तंजहा) २ (आगमओ य नो आगमओ य) : मया मने द्वितीय भागमयी (से किं तं आगमओ दव्वज्झीणे १) ३ मत ! मामथी द्रव्य अक्षीनु. २१३५ छ ? (आगमओ दव्वज्झीणे-जस्स णं अज्झीणे त्ति पयं सिक्खियं जिय भियं परिजय जाव से तं आगमओ दव्वज्झीणे) આગમથી દ્રવ્ય અક્ષણનું સ્વરૂપ આ પ્રમાણે છે. જેણે અક્ષીણ આ પદને શીખી લીધે છે, જિત, મિત, પરિજિત વગેરે કરેલ છે, તે આગમથી દ્રવ્ય मक्षीय छे. (से कि त नो आगमओ व्वज्झीणे ?) महत? ना આગમથી દ્રવ્ય અક્ષણનું સ્વરૂપ કેવું છે ?
उत्तर :-(नो आगमओ दव्यज्झीणे तिविहे पण्णत्ते) नामासमथी द्रव्य पक्षाना ॥२॥ ४ाममा छे. (जहा) रेभ (जाणयसरीर दव्वज्झीणे, भवियम्ररीरदबझीणे जाणयसरीरभवियसरीरवइरित्ते दव्यज्झीणे) शायर शरीर દ્રવ્ય અક્ષીણ, ભવ્ય શરીર દ્રથ અક્ષણ અને જ્ઞાયકશરીર ભવ્ય શરીર વ્યતિ
For Private And Personal Use Only