Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१३ नारकादीनामौदा रिकादिशरीरनि०
४२३
दारिकशरीराणि सन्ति, तथैवामपि वक्तव्यानि । नारकौदारिकशरीर बदसूरकुमा राणामप्यौदा रिकशरीराणि बोध्यानीति भावः । तथा असुरकुमाराणां वैक्रियशरीराणि बद्धमुक्तेतिभेदद्वय विशिष्टानि सन्ति । तत्र यानि बद्धानि शरीराणि तान्यसंख्येपानि । कालवोऽसंख्येयात्सर्पिण्यवसर्पिणीसु यावन्तः समया भवन्ति तावत्संख्यकानि बोध्यानि । क्षेत्रतः प्रतराऽसंख्येय मा गवये संख्येयश्रेणिप्रदेशप्रमाणानि बोध्यानि । अत्र वासां श्रेणीनां प्रतरासंख्येयभागवर्त्य संख्ये यश्रेणीनां विष्कम्नः - विस्तारणिर्गृद्यते, न तु प्रतरासंख्ये सभागवर्त्य संख्ये योजनकोटयात्मक क्षेत्रवर्तिनमःश्रेणिः । इयं विष्कम्भतूचिः अङ्गुलपथमवर्गमूलस्य असंख्य मागे भवति । अयं भावः - पतरस्याङ्गुलप्रमाणे क्षेत्रे यात्रत्या श्रेणी भवन्ति, तासां यत्प्रथमवर्गमूलं तस्याऽप्यसंख्येयमागे याः श्रेणयो भवन्ति तत्परि मिताऽत्र विष्कम्नवृचिवध्या इयं विष्कम्भतू चिर्नारकोक्त विष्कम्भमृचेर संख्याततमभागवर्त्तिनी भाति । इत्थं च अनुरकुनारा अपि नारकापेक्षयाऽसंख्येयभागवर्त्तिनो भवन्ति । प्रज्ञापना महादण्डके रत्नपभानारकापेक्षया समस्ता अपि भवनपतयोऽसंख्याततम भागवर्त्तिन उक्ताः । इत्थं च सकळनारकापेक्षयाऽसुकुमाराणामसंख्येयभागवर्तित्वं सुतरां सिध्यतीति । तथा एषां द्विविधान्यध्याहारकशरीराणि एतद्दशैदारिक शरीरवद् बोध्यानि । तथा - एतेषां तेजसकार्म कशरीराणि एतद्वै क्रियशरीरवद् बोध्यानि । असुरकुमाराणां यथा शरीरपञ्चकमुक्तं तथैव स्तनितकुमारान्तानामपि भवनपतीनां शरीरपञ्चकं बोध्यमिति ॥ सू० २१३ ॥
प्रकार सो यै मुक्तप्रकार रूप आहारक शरीर यहां भी अनन्त तक हो सकते हैं । बद्ध और मुक्त तैजस और कार्मण शरीर बद्ध वैक्रिय शरीर के जैसा असंख्यात और अनन्त होते हैं। असुरकुमारों के जैसा ही शेष भवनपतियों में पांच शरीर कहे गये हैं। असुरकुमारों में बद्ध औदारिक शरीर तो होते नहीं हैं परन्तु मुक्त शरीर अनन्त होते हैं । वैक्रियशरीर बद्धरूप से असंख्यात होते हैं और मुक्त वैक्रिय शरीर अनन्त होते हैं। आहारकशरीर का बद्ध प्रकार यहां नहीं
સુધી થઈ શકે છે. ખદ્ધ અને મુંકત તેજસ અને કાર્માંણુ શરીર ખુદ્ધ મુકત વૈક્રિયશરીરની જેમ અસ`ખ્યાત અને અનંત હાય છે, અસુરકુમારાની જેમ જ શેષ ભુવનપતિએમાં પાંચ શરીરા કહેવામાં આવ્યાં છે. અસુરકુમારામાં ખદ્ધ ઔદારિક શરીરે તે હાતા જ નથી પરન્તુ મુકત શરીરો અનત હાય છે. વૈક્રિય શરીરા બદ્ધ રૂપથી અસંખ્યાત ઢાય છે અને મુકત વૈક્રિય શરીર અનંત હાય છે. આહારક શરીરનેા ખદ્ધ પ્રકાર
For Private And Personal Use Only