Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे संख्या पश्चवारं व्यवस्थापनीया । यथा '५५५५५' इति । अत्र पञ्चभिः पञ्च गुणिता:- पञ्चविंशतिः, सा पुनः पञ्चभिर्गुणिता सपादशतं भवति । इदं च पञ्चमिगुणितं पञ्चविंशत्यधिकानि षट्शतानि । एतानि च पञ्चभिर्गुणितानि सपादशताधिकं सहस्रत्रयम् । असत्कल्पनया एतत्पमाणो राशि वस्तु स्थित्या ऽसंख्येयरूपो बोध्यः । अयं राशिर्जघन्यकं युक्तासंख्येयकं भाति । ततो राशेरेकस्मिन् रूपेऽपसारिते सति उत्कर्षकं परीतासंख्येयकं भवतीति । शब्दान्तरेण एतदाह-अथवा जघन्यकं युक्तासंख्येयकम् एकरूपोनम् उत्कर्म के परीतासंख्येयकं भवति । जघन्यकपरीतासंख्येयकराशीनामन्योऽन्याभ्यासे सति या संख्या अंकदृष्टि से यों समझना चाहिये कि मानलो जघन्यपरीतासंख्यात का प्रमाण ५ है इस पांच को पांच बार स्थापित कर उनका परस्पर में गुणा करने पर इस प्रकार संख्या आती है-५४५=२५, २५४५=१२५, १२५ ५-६२५, ६२५४५३१२५, इस तीन हजार एकसो पच्चीस संख्या को वास्तविक रूप में असंख्यात के स्थान पर जाननी चाहिये । परन्तु जब इसमें से एक कम कर दिया जाता है तो, यह उत्कृष्ट परीतास ख्यात रूप मानी जाती है । और जब इस में से एक कम नहीं किया जाता है तब यह जघन्य युक्ताप्त ख्यातरूप मानी जाती है। इसी विषय को सूत्रकार दूसरे शब्दों में यों समझाते हैं-कि (अहवा-जहण्णयं जुत्ता संखेज्जयं स्खूणं उक्कोसयं परित्तासखेज्जयं होइ) जघन्य युक्तासंख्यात का जितना प्रमाण है, उसमें से एक कम कर देने पर उत्कृष्ट परीता. संख्यात का प्रमाण होता है । तात्पर्य इसका यही है कि-'जघन्य परीता પરીતાસંખ્યાતનું પ્રમાણ ૫ છે, આ પાંચને ૫ વાર સ્થાપિત કરીને તેને ५२२५२ ११४.२ ४२पाथी भा प्रमाणे सध्या मावे छे-५ x ५ = २५, २५ x ५ = १२५, १२५ x ५ = १२५, १२५ x ५ = 3१२५, मा १२५ સંખ્યાને વાસ્તવિક રૂપમાં અસંખ્યાતના સ્થાને જાણવી જોઈએ. પરંતુ
જ્યારે આમાંથી એક એ છે કરવામાં આવે છે ત્યારે તે ઉત્કૃષ્ટ પરીતાસંખ્યાત રૂપ માનવામાં આવે છે. અને જ્યારે આમાંથી એક ઓછો કરવામાં આવતું નથી ત્યારે તે જઘન્ય યુક્તાસખ્યાત રૂપ માનવામાં આવે छे. 20 विषय सूत्रा२ भी रीत ॥ प्रमाणे समलव छ है (अहवा -जहण्णयं जुत्तासंखेज्जयं रूणं उक्कोसयं परित्तासंखेज्जयं होइ) धन्य ચુક્તાસંખ્યાતનું જેટલું પ્રમાણ છે, તેમાંથી એક ઓછો કરવાથી ઉત્કૃષ્ટ પરીતાસંખ્યાનું પ્રમાણ થાય છે. આનું તાત્પર્ય આ પ્રમાણે છે કે “જઘન્ય
For Private And Personal Use Only