Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र अस्य गाथा द्वयस्यायमर्थ:-इह-भत्र लोके एकेषां केषांचित् परतीथिकानां मते सकललोकव्यापीनि पञ्च महाभूतानि आख्यातानि-उक्तानि सन्ति । तानि पश्च महाभूतानि तु पृथिवी, आपः, तेजः, वायुः, वा-तथा वा शब्दोऽत्रचार्थे, पञ्चम: आकाशवेति ॥१॥ यान्येतानि पश्च महाभूतानि पोक्तानि सन्ति, तदव्यतिरिक्ता एव जीवाः, नतु तद् व्यतिरिक्ताः, इति सूचयितुमाह-'एए' इत्यादि एतानि= अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि सन्ति, तेभ्यः-शरीररूपेण परिणतेभ्यः पञ्चभ्यो महाभूतेभ्य एकः कश्चित् चिद्रूपो महाभूताव्यतिरिक्तआत्मा भवति, नतु महाभूतव्यतिरिक्त इति आख्यातम् । अथ तेषां पञ्चमहा भूतानां विनाशेन देहिनो जीवस्यापि विनाशो भातीति । जीवस्य पञ्चमहाभूता. व्यतिरिक्तत्वाव, पञ्चमहाभूतानां विनाशे जीवस्यापि विनाशो भवतीति भावः । अयं लोकायतिकानां सिद्धान्तः । अतोऽयं परसिद्धान्तः । एवंविधः परसिद्धान्तो पत्र खलु वक्तव्यतायामाख्यायते यावदुपदर्यते सा एषा वक्तव्यता परसमयवक्तइन गाथाओं का अर्थ इस प्रकार से है-इस लोक में कितने परतीथिकों के मत में सकललोक व्यापी पंच महाभूत कहे गये हैं । ये पंच महाभूत -पृथिवी, जल, तेज, वायु, आकाश हैं,। इन पंचमहाभूतों से जीव अव्यतिरिक्त अभिन्न हैं-भिन्न नहीं हैं। जब ये पंचमहाभूत शरीररूप से परिणत होते हैं-तब इन से एक जीव नामका पदार्थ उत्पन्न हो जाता है। और सब ये पंचमहाभूत विनाश को प्राप्त होते हैं, तब इनके संयोग से जन्य जीव भी नष्ट हो जाता है। क्योंकि जीव पंचमहाभूतो से अभिन्न है-इसलिये उनके विनाश में जीव का भी विनाश होता है। ऐसा यह सिद्धांत लोकायतिकों-चाकों का है। जैनों का नहीं-इसलिये यह परसिद्धान्त है। इस प्रकार का परसिद्धान्त जिस वक्तव्यता में कहा गया हो यावत् उपर्शित किया हो, ऐसी वह લેકમાં કેટલા પરતીથિકે ના મતમાં સકલલેક વ્યાપી પાંચમહાભૂત કહેવામાં આવેલ છે. એ પાંચમહભૂત-પૃથ્વિી , જલ, તેજ, વાયુ અને આકાશ છે. આ પાંચમહાભૂતેથી જીવ અધ્યતિરિક્ત-અભિન્ન છે-ભિન્ન નથી. જ્યારે એ પંચમહાભ શરીરરૂપમાં પરિણત થાય છે. ત્યારે એમનાથી એક જીવ નામે પદાર્થ ઉત્પન્ન થાય છે. અને જ્યારે એ પાંચમહાભૂતે વિનષ્ટ થાય છે, ત્યારે એમના સંગથી ઉત્પન્ન થયેલ છે પણ નષ્ટ થઈ જાય છે, કેમકે જીવ પાંચમહાભૂતોથી અભિન છે. એટલા માટે એમના વિનાશમાં જીવને પણ વિનાશ થાય છે. એ આ સિદ્ધાંત લેકાયતિકોચાકે છે, જેને નથી. એથી આ પરસિદ્ધાન્ત છે. આ જાતને પરસિદ્ધાન્ત જે વક્તવ્યતામાં કહેવામાં
For Private And Personal Use Only