Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २३८ वक्तव्यताद्वारनिरूपणम् व्यता बोध्या । अत्राऽपि 'आख्यायते' इत्यादि क्रियापदानामर्थः पूर्ववत् यथायोग्यं स्वधिया कल्पनीय इति । तथा-स्वसमयपरसमयवक्तव्यता एवं विज्ञेया, यथाहि यत्र खलु वक्तव्यतायां स्वसमयः परसमयश्च आख्यायते यावत् उपदयते । यथा
'आगारमावसंता वा आरण्णा वावि पन्चइया।
इमं दरिसणमावन्ना, सचदुक्खा विमुच्चई' ॥ छाया-आगारमावसन्तो वा आरण्या वाऽपि प्रबजिताः।
इदं दर्शनमापनाः सर्वदुःखेभ्यो विमुच्यन्ते ॥इति ॥ असमर्थः-आगारंगृहम् आवसन्तः-गृहस्था इत्यर्थः, वा अथवा आरण्याः-तापवक्तव्यता परसमयवक्तव्यता है, ऐसा जानना चाहिये । यहां पर भी 'आख्यायते' आदि क्रियापदों का अर्थ पूर्व के जैसा याथायोग्य बुद्धि से लगा लेना चाहिये। (से किं ते ससमयपरसमयवत्तव्यया?) हे भदन्त ! स्वसमय परसमयवक्तव्यता क्या है ?
उत्तर--(ससमयपरसमयवत्तव्वया ) स्वसमयपरसमयवक्तव्यता इस प्रकार से है-(जत्थणं ससमयपरसमए आविज्जइ, जाव उवदंसिजइ-से तं ससमयपरसमयवत्तव्वया) जिस वक्तव्यता में स्वसिद्धान्त और परसिद्धांतका कथन आदि हो वह स्वसमयपरसमयवक्तव्यता है । जैसे 'आगारमावसंता इत्यादि श्लोक द्वारा सिद्धान्त दिखलाया गया है। इसमें यह प्रकट किया गया है, कि-'जो व्यक्ति घर में रहते हैं अर्थात् આવેલ હોય યાવત્ ઉપદર્શિત કરવામાં આવેલ હોય એવી તે વકતવ્યતા, ५२समय१तव्यता छ, माम तय नसे. मडी ५६'आख्यायते' વગેરે ક્રિયાપદનો અર્થ પૂર્વની જેમ યથાયોગ્ય પોતાની બુદ્ધિવડે બેસાડી खेवन. (से किं तं ससमयपरसमय वत्तव्वया ?) 8 महन्त ! २५समय પરસમય વકતવ્યતા શું છે ?
उत्तर--(सममयपरसमयवसव्वया) २१समय ५२समय तव्यता सा प्रमाणे छ-(जत्थ णं ससमयपरसमयं आधविज्जइ, जाव उवदंसिज्जइ-से तं ससमयपरसमयवत्तव्वया) २ १तव्यतामा स्वसिद्धान्त भने ५२सिद्धांतनु अथ वगेरे हाय, ते ५१समय ५२समय १तव्यता छे. रेभ 'आगारमाव. संता' वगेरे । १3 सिद्धान्त मतावामा मावस छे. मामा माट કરવામાં આવેલ છે કે “જે માણસે ઘરમાં રહેતા હોય, તેઓ ગૃહસ્થ
For Private And Personal Use Only