Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधम संख्येयकनिरूपणम् संपद्यते, सा जयायकं युक्तासंख्येयकं भवति । तत् एकरूपेणोनं सत् उत्कर्ष के परीतासंख्येयक भवतीति भावः । इत्थं परीतासंख्येयकस्य त्रिविधं भेदं श्रुत्वा युक्तासंख्येयकस्य त्रिविधं भेदं जिज्ञासितुकामः शिष्यः पृच्छति-जघन्य युक्ता संख्येयकं कियद् भाति ? इति । उत्तरयति-जघन्यकारीतासंख्येयकमात्राणां राशीनाम् अन्योऽन्याभ्यासः प्रतिपूर्णः एकरूपापसारणरहितो जघन्य युक्ता. संख्येयकं भवति। अथवा-उत्कर्ष के परीतासंख्येय के रूपं प्रक्षिप्तं तदा जघन्य युक्तासंख्येयक भवति । आवलिकाऽपि तावत्येव भवति । जघन्यके युक्तासंख्यक की राशियों का परस्पर में गुणा करने पर जो संख्या आती है, वह जघन्य युक्तासंख्यक है । इसमें से एक कम करदेने पर उत्कृष्ट परितासंख्यात होता है । इस प्रकार से परीतासंख्यक के तीन भेदों को सुनकर शिष्य ने युक्तासंख्येय के तीन भेदों को जानने की इच्छा से गुरुमहाराज से पूछा कि हे भदन्त ! (जहन्नयं जुत्तासंखेज्जय केवयं होइ ?) जघन्य युक्ताप्तख्यात का क्या स्वरूप है ?
उत्तर--(जहणयं परित्तासंखेज्जयमेत्ताणं रासीर्ण अण्णमण्ण. भासो पडि पुणो जहन्नयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्ता संखेज्जए रूवं पक्खित्त जहाणये जुत्ताप्तखेज्जयं होह) जघन्य परीता संख्यात की जितनी राशियां हैं उनका आपस में गुणा करना चाहिये और उसमें से एक रूप कम नहीं करना चाहिये सो यह जघन्ययुक्तासंख्यात का प्रमाण है। अथवा उत्कृष्ट परीतासंख्यात का जो પરીતાસંખ્યકની રાશિઓને પરસ્પર ગુણાકાર કરવાથી જે સંખ્યા આવે છે, તે જઘન્ય યુક્તાસંખ્યક છે. આમાંથી એક સંખ્યા ઓછી કરવાથી ઉત્કૃષ્ટ પરીતાસંખ્યાત થાય છે. આ પ્રમાણે પરીતાસંખ્યાતના ત્રણ ભેદે થાય છે. પરીતાસંપેયના આ ત્રણ ભેદને સાંભળીને શિષ્યએ યુકતાસંગેયના ત્રણ ભેદને જાણવાની ઈચ્છાથી ગુરુ મહારાજને
यु 3 Htra! (जहन्नयं जुत्तासंखेज्जयं केवइय होइ ?) धन्य युरतासभ्यात २१३५ शुछ ?
उत्तर:- (जहाणय' परित्तास वेज यमेत्ताणं रासीणं अण्णमण्णमासो पडिपुण्गो जहन्नयं जुत्तासंखेज्जय होइ, अहवा उक्कोसए परित्तासंखेन्जए रूवं पक्खित्तं जहण्णय' जुत्तासंखेन्जय होइ) धन्यपरीतास भ्यातना જેટલી રાશિઓ છે. તેમાંથી એક રૂપ એછું નહિ કરવું જોઈએ, તે આ જઘન્ય યુક્ત સંખ્યાતનું પ્રમાણ છે. અથવા ઉત્કૃષ્ટ પરીતાસંખ્યાતનું જે
For Private And Personal Use Only