Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૮૦
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वार सूत्रे
सिद्धा १ निगोयजीवा२ वणस्सई ३ काल४ पुग्गलाचेत्र५ । सव्वमलोगागासं६, छप्पेतेऽणं पक्खेवा ॥'
छाया - सिद्धा निगोदजीवाः वनस्पतयः कालः पुद्गलाचैव । सर्वोऽलोकाकाशः पडप्येते ऽनन्तपक्षेपाः ॥ इति ||
.
त्रिःकृत्वो वर्गीकृते जघन्यकानन्तके सिद्धादयः प्रत्येकमनन्ताः पडपि राशयः प्रक्षिप्यन्ते । तत यो राशि जपते स पुनरपि त्रिःकृत्वः पूर्ववद् वर्गीक्रियते, तथापि उत्कर्षकम् अनन्तानन्त न भवति । ततस्तत्र केवलज्ञान केवलदर्शन पर्यायाः प्रक्षिप्यते । एवं च सति उत्कर्ष कमनन्तानन्तकं भवति । इदं च सर्ववस्तुसंग्राहकम् | अतः परं संख्याविषयस्य वस्तुनः सत्ता नास्तीति । अत्रागमे तु अजघन्यानुत्कर्षकमेवानन्तानन्तकमुक्तम् | उत्कर्षकमनन्तानन्तक तु नात्र विवक्षितम् । अतोऽत्र सूत्रे यत्र कुत्रापि अनन्तानन्वकमुक्तं तत्र सर्वत्रापि अजघन्यातुस्कर्ष' भवतीति । तदेव सविधमनन्त प्ररूपितम् । इत्थं च सभेदा गणनासंख्या प्ररूपितेति सूचयितुमाह-सेवा गणना संख्येति ॥ सू० २३३ ॥
1
।
होता है । यह उत्कृष्ट अनन्तानन्तक समस्तवस्तुओं का संग्राहक होता है । इसके बाद संख्या की वस्तु की सत्ता नहीं है । अर्थात् कोई ऐसी वस्तु अवशिष्ट नहीं रहती जो इस उत्कृष्ट अनंतनंतक रूप गणना में विषयभूत न हो चुकी हो। यदि कोई ऐसी वस्तु ही न हो तो उसका खरविषाण के जैसी कोई सत्ता नहीं मानी जा सकती । यहाँ आगम में तो अजघन्य अनुत्कृष्ट को ही अनन्तानन्तक कहा गया है । उत्कृष्ट अनंतानंनक तो यहां विवक्षित ही नहीं हुआ है। इसलिये सूत्र में जहां कहीं पर भी अनन्तानन्तक का पाठ आवे वहाँ सर्वत्र अजघन्य अनुत्कृष्ट अनंतानंतक ही समझना चाहिये । इस प्रकार अष्टभेद
For Private And Personal Use Only
ઉત્કૃષ્ટ અન તાન તકનું પ્રમાણુ થાય છે. આ ઉત્કૃષ્ટ અનતાન'તક સમસ્ત વસ્તુઓના સગ્રાહક હાય છે. એના પછી સંખ્યાની વસ્તુની સત્તા નથી. એટલે કે કોઇ એવી વસ્તુ ખાકી રડેતી નથી કે જે આ ઉત્કૃષ્ટ અનંતા નાતક રૂપ ગણનામાં વિષયભૂત ન થઇ ચૂકી હોય, જે કાઈ એવી વસ્તુ જ ન હાય તે। તેની ખરિવષાણુની જેમ કેઇ સત્તા જ માનવામાં આવતી નથી. અહી આગમમાં તે અજધન્ય અનુભૃષ્ટને કહેવામાં આવેલ છે. ઉત્કૃષ્ટ અનતાન તક તે। અહી નથી. એથી સૂત્રમાં જ્યાં કહી પણુ અનંતાન તકના પાઠ આવે છે, ત્યાં બધે અજઘન્ય અત્કૃષ્ટ અનંતાન ́તક જ સમજવુોઈએ. આ રીતે અષ્ટ ભેદ
જ અન તાન તક વિક્ષિત જ થયેલ