Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २३५ नवविधम संख्येयक निरूपणम्
६७१
1
यावत् उत्कर्ष कम् असंख्येया संख्येयकं न भवतीत्यर्थः । अथ उत्कर्षकम् असं येयासंख्येयक कियद् भवति ? इति शिष्यः पृच्छति - उत्तरयति - जघन्यकम् असंख्येयासंख्येयक यावद् भवति तावत्ममाणानां जघन्यासंख्येयासंख्येयकमात्राणाम् = जघन्या संख्येयासंख्येयकरूपसंख्यानां राशीनाम् अन्योऽन्याभ्यासः परस्परगुगना स्वरूपो जघन्यकं परीतानन्तकं भवति, स च रूपोनः = एकेन रूपेण ऊनः उत्कर्षकम् असंख्येयासंख्येयकं भवति अत्र च यदिकं रूप मूनं कृतं तदयत्र यदि गण्यते तदा जघन्यं परीतानन्तक संपद्यते, अतएवाह 'अहवे' त्यादि अथवा - जघन्यक परीतानन्तक रूपोनम् उत्कर्ष कम् असंख्येयासंख्येयक भवति । आगे एक एक वृद्धि करनी चाहिये-सो यह वृद्धि वहां तक करते जाना चाहिये कि जहां तक उत्कृष्ट असंख्याता संख्यात का स्थान न आजावे । (उक्कोस असंखेजस खेज्जयं केवइयं होइ ? ) इसी बात को शिष्य पूछता है कि हे भदन्त । उत्कृष्ट असं वातास ख्यात का क्या स्वरूप है ? ( जहणणयं असं खेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णवभासो रुवणो उक्कोसयं असंखेज्जास खेज्जयं होह अहवाजहण्णयं परित्ताणंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होह ) जघन्य असंख्याता संख्यात की जितनी राशि है, उस राशि का आपस में गुणा करो और उस आगत राशि में से एक कम कर दोयही उत्कृष्ट असंख्याता संख्यात है । अथवा- जब इस राशि में से एक कम नहीं किया जावे तो, उस राशि का नाम जघन्य परितानन्तक है ।
For Private And Personal Use Only
WHEN
છે કે જ્યાં સુધી ઉત્કૃષ્ટ અસંખ્યાતાસ ખ્યાતના સ્થાન આવી જતા નથી. ઉત્કૃષ્ટ અસખ્યાતાસ ખ્યાત સ્થાન લાવવા માટે જઘન્ય અસ ́ખ્યાતાસ’ખ્યાતથી આગળ એકએકની વૃદ્ધિ કરવી જોઇએ, આ વૃદ્ધિ ત્યાં સુધી કરતાં રહેવુ જોઈ એ કે જ્યાં સુધી ઉત્કૃષ્ટ અસખ્યાતાસ ખ્યાતનું સ્થાન આવી लय (उक्कोस अस खेज्जासंखेज्जय केवइय होइ ?) એજ વાતને શિષ્ય પૂછે છે કે હે ભદન્ત ! ઉત્કૃષ્ટ અસ ખ્યાતાસ ખ્યાતનુ’ स्व३५ ठेवु छे ? ( जहणणय अस खेज्जास खेज्जयमेत्ताणं रासीणं अण्णमण्णभासो रूवूगो उक्कोस अस' खेज्जास खेज्जय' होइ - अहवा - जहणणय परित्ताणंतयं रूवूणं उक्कोस अस खेज्जासंखेज्जयं होइ) ४धन्य असभ्याता સંખ્યાતની જેટલી રાશિ છે, તે શશિને પરસ્પર ગુણાકાર કરે અને તે રાશિમાંથી એક એછે કરી નાખે. એજ ઉત્કૃષ્ટ અસખ્યાતાસ ખ્યાત છે. અણ્ણા જ્યારે આ રાશિમાંથી એક આછે ન કરવામાં આવે તે, તે