Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयागद्वारसूत्र वहि स कितत्र सर्वात्मना वर्तेत ? उत देशात्मना ?, यदि सर्वात्मना वर्तेत तदाऽऽधारभिन्नस्वकीयरूपेण स न प्रतिमासेत । यथा-आधारे आस्तृतः संस्तारकादिराधारस्वरूपमिनस्वस्वरूपेण न प्रतिभासते किन्तु आधारस्वरूपेणैव भासते । एवं देवदत्तादिरपि सर्वात्मना तबाधीयानस्तद्भिनस्वस्वरूपेण नोपलभ्येत । अथ यदि द्वितीयः पक्षः स्त्रक्रियेत तर्हि अयोऽन्यत्र देशात्मना तिष्ठेत् । तत्र देशे ऽपि स किं सर्वात्मना तिष्ठेत उत देशात्मना ?, सर्वात्मना यदि तिष्ठेत्तदा तस्य स्वस्वरूपहानिर्देशस्वरूपतापत्तिश्च संजायेत । यदि देशात्मना तिष्ठेत् तदा पुनः स एव प्रश्न आपद्येत-किं स सर्वात्मना निष्ठेत् , किं वा देशात्मना ? सर्वात्मपक्षे पूरोक्त एप दोषः । देशात्मपक्षे पुनस्तदेव विकलाद्वयम् । इत्थं विरामाभावादनवस्था प्रसज्ज्येत, अतः सोऽपि स्वस्वभाव एव निवसति नान्यत्रेति मन्तव्य. मिति । प्रकृतमुपसंहरबाह-तदेतद् वसतिदृष्टान्तेनेति ॥० २२८॥
अथ प्रदेशदृष्टान्तेन नयप्रमाणं निरूपयति
मूलम्-से किं तं पएसदिटुंतेणं? पएसदिटुंतेणं--णेगमो भणइ-छाहं पएसो, तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो देसपएसो। एवं वयं णेगमं संगहो भणइ-जं भणसि-छह पएसो तं न भवइ, कम्हा? जम्हा जो देसपएसो सो तस्तेव दव्वस्त जहा को दिर्सेतो? दाप्लेण मे खरो कीओ दासोऽवि मे खरोऽवि मे, तं मा भणाहि. 'छण्हं पएसो', भणाहि-पंधण्हं पएसो', तं जहा-धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो। एवं वयंतं संगहं ववहारो भगइ-जं भणसि-पंचण्हं पएसो, तं न भवइ, अपने २ आत्मस्वरूप में निवास करता है, यह वप्तति शब्द का अर्थ इन तीन नयों की मान्यतानुसार है । इस प्रकार से वसति दृष्टान्त को लेकर सूत्रकारने नयस्वरूप का प्रतिपादन किया है। सू०२२८॥ શકે જ નહિ. એથી દરેકે દરેક દ્રવ્ય પિતાના આત્મસ્વરૂપથી નિવાસ કરે છે, આ વસતિ શબ્દનો અર્થ આ ત્રણ નાની માન્યતાનુસાર છે. આ પ્રમાણે વસતિદષ્ટાન્તને લઈને સરકારે નયસ્વરૂપનું પ્રતિપાદન કર્યું છે. સૂ ૨૨૮
For Private And Personal Use Only