Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे इत्यं त्रिविधं संख्येयकमुक्तमा सम्पति नवविधमसंख्येयकमाह
मूलम्-एवामेव उक्कोसए संखेज्जए रूवे पक्खित्ते जहण्णयं परित्तासंखेज्जयं भवइ, तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । उक्कोसयं परित्तासंखे. जयं केवइयं होइ ? जहणणयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेन्जमेताणं राप्तीणं अण्णमण्णब्भासो रूवूणो उकोसं परित्तासंखेज्जयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ। जहन्नयं जुत्तासंखेज्जयं केवइयं होइ ? जहाणयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो पडि. पुण्णो जहन्नयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंवेज्जयं होइ। आवलियावि तत्तिया चेत्र, तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखिज्जयं न पावइ । उकोसयं जुत्तासंखेजयं केवइयं होइ ? जहण्णएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूगो उक्कोसयं जुत्तासंखेजयं होइ, ऐसी ही है। और इसी प्रकार से इसकी प्ररूपणा करनी चाहिये। शीर्ष प्रहेलिका तक की जितनी राशियां हैं उन राशियों से भी आगे बहुत अधिक राशियों का यह अग्रवर्ती है । और कोई ऐसा प्रकार नहीं है कि जिससे इसकी प्ररूपणा की जा सके ॥ २३४॥ સુધીની જેટલી રાશિઓ છે, તે રાશિઓમાં પણ આગળ ઘણું રાશિઓ કરતાં આ અગ્રવર્તે છે. અન્ય કઈ એ પ્રકાર નથી કે જેથી આની પ્રરૂપણ કરવામાં આવે. એ સૂત્ર ૨૩૪
For Private And Personal Use Only