Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९१
"
t
-
,
,
अनुयोगचन्द्रिका टीका सूत्र २२९ प्रदेशदृष्टान्तेन नयप्रमाणम् भण पञ्चविधः प्रदेशः, तद्यवा-धर्मपदेशः अधर्मप्रदेशः आकाशपदेशो जीवमदेशः स्कन्धमदेशः । एवं वदन्तं व्यवहारम् ऋजुसूत्रो भगति, यद् भणसि पञ्चविधः प्रदेशः, तद् न भवति, कस्मात् ?, यदि ते पञ्चविधः प्रदेशः, एवं ते एकैकः प्रदेशः पञ्चविधः, एवं ते पञ्चविंशतिविधः पदेशो भवति, तद् मा भग-पञ्चविधः प्रदेशः मण भक्तवः प्रदेशः स्याद् धर्मपदेशः स्यात् अधर्मप्रदेशः स्यात् आकाशप्रदेशः, स्वाद जीवपदेशः स्यात् स्कन्धपदेशः । एवं वदन्त ऋजुमूत्रं सम्पति शब्दनयो भगति यद् भणसि - भक्तपः पदेशः, तद् न भवति कस्मात् ? यदि भक्तयः प्रदेशः, एवं ते धर्मपदेशोऽपि स्याद् धर्मपदेशः स्यात् अधर्मप्रदेशः स्यात् आकाश प्रदेशः, स्थात् जीव प्रदेशः स्यात् स्कन्धपदेशः । अधर्मप्रदेोऽपि स्यात् धर्मपदेशः, यावत् स्थान स्कन्धप्रदेशः आदेशोऽपि स्थाद धर्म |देश यावत् स्यात् स्कन्धप्रदेशः देशोऽदि-हयाद धर्मप्रदेशो यावत् स्वदेशः स्कन्ध देशोऽपि स्याद् धर्म देश यावत् स्यात् स्कन्धपदेशः, एवं ते अनवस्था भविष्यति, तन्मा भण भक्तव्यः प्रदेशः, भण-'धम्मे परसे से सेम्मे धर्मपदेशः स प्रदेशो धर्मः 'अहम्मे परसे से परसे अहम्मे' अधर्मः प्रदेशः स प्रदेशोऽधर्मः 'आगा से परसे से पए से आगासे' आकाशः प्रदेशः स प्रदेश आकाशः, 'जीवे परसे से पएसे नो जीवे' जीवः प्रदेशः स प्रदेशो नो जीवः, 'खंधे परसे से पएसे नो खंधे' स्कन्धः प्रदेशः स प्रदेशो नो स्कन्धः । एवं वदन् शब्दन समभिरूढो भगति यद् भणसि - धम्मे परसे से पए से धम्मे जाव जीवे पए से परसे नो जी, खंधे परसे से पए से नो खंधे' धर्मे प्रदेशः स प्रदेशो धर्मः - धर्मः प्रदेशः स प्रदेशो धर्मः, यावत् जीवे प्रदेशः स प्रदेशी नो जीवः -- जीवः प्रदेशः स प्रदेशो नो जीवः, स्कन्धे प्रदेशः स प्रदेशो नो स्कन्धः - स्कन्धः प्रदेशः स प्रदेशो नो स्कन्धः, तद् न भवति, कस्मात् ? अत्र खलु द्वौ समासौ भवतः, तथा तत्पुरुषच कर्मधारयश्च तद् न ज्ञायते कतरेण समासेन भणसि ? किं तत्पुरुषेण किं कर्मधारयेण ? यदि तत्पुरुषेण भणसि तर्हि मा एवं भण । अथ कर्मधारयेण भणसि तर्हि विशेषतो भण 'धम्मे य से पए से य से पसे धम्मे' धर्मश्च स प्रदेशश्च स प्रदेशो धर्मः, 'अहम्मे य से पसे य से परसे अहम्' अधर्मश्व स प्रदेशश्च स प्रदेशोऽधर्मः, 'आगासे य से परमे य से पए से आगासे' आकाशव स प्रदेशश्च स प्रदेश आकाशः 'जीवे य से पए से य से पए से नो जीवे' जीवश्च स प्रदेशश्च स प्रदेशो नो जीवः 'खंधे य से परसे य से पसे नो वे' स्कन्धश्च स प्रदेशश्च स प्रदेशो न स्यः । ' एवं वदन्तं समभिरूतं सम्प्रति एवंभूतो मणति यद् यद् भणसि तत् सर्वं कृत्स्नं प्रतिपूर्ण निरवशेषम् एक ग्रहणगृहीतम् । देशेऽपि मे अवस्तु प्रदेशेऽपि मे अवस्तु । तदेतरम देशष्टान्तेन । तदेतद् नेयममाणम् ||० २२९ ॥
For Private And Personal Use Only