Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीकों सूत्र २२९ प्रदेशदृष्टान्तेन नयप्रमाणम्
६०५ पतो भण-पम्मे य से पएसे य से पएसे धम्मे-धर्मश्च स प्रदेशश्च स प्रदेशो धर्मः इत्यादि । इत्थं च सप्तमीतत्पुरुष सन्देहो न भाति । अत्र धर्मात्मकः प्रदेशः समस्तधस्तिकायाभेदेन समानाधिकरणतयोच्यते, अतः प्रदेशोऽपि धर्मः । एवम् अधर्मात्मकः प्रदेशः अधर्मः, आकाशात्मकः प्रदेशः आकाश इति । तथाजीवश्च स प्रदेशश्च स प्रदेशो नो जीवः, स्कन्धश्च स प्रदेशश्च म प्रदेशो नो स्कन्धः। अथ भावः-अनन्त जीवात्मकसमस्त जीवास्तिकायस्यैकदेश एक जीवो भवति, तस्य प्रदेशः समस्त नीवास्तिकायाद् भिन्न एव भवति, अतः कहते हैं तो ऐसा मत कहो-तात्पर्य यह है कि यदि सप्तम्यन्त तत्पुरुष समास को लेकर 'धम्मे पएसे ऐसा कहते हो तो धर्म और प्रदेश में भेद प्रसक्त होता है । जैसे 'कुण्डे बदराणि' में भेद है । यदि कर्म धार य समास को आश्रित कर कहते हो तो ऐसा कहो कि 'धम्मे य पएसे य से धम्मे' इस प्रकार से कहने पर सप्तमी तत्पुरुष समास का संदेह नहीं होता है । कर्मधारय समास में धर्माः त्मक जो प्रदेश है उसका समस्त धर्मास्तिकाय के साथ अभेदरूप होने के कारण समानाधिकरण हो जाता है । इसलिये प्रदेश भी धर्मा. स्मिकायरूप बन जाता है। इसी प्रकार (अधर्मात्मकः प्रदेशः अधर्मः, आकाशात्मकः प्रदेशः आकशः 'जीवश्च स प्रदेशश्च स प्रदेशो नो जीवः स्कन्धश्च स प्रदेशश्च स प्रदेशो नो स्कन्धः) यहां पर भी जानना चाहिये। तात्पर्य कह है कि-'अनन्त जीवात्मक समस्त जीवास्तिकाय है उसका સમાસના આધારે કહી રહ્યા છીએ તે આ બરોબર નથી તાત્પર્ય એ છે કે न सभ्यन्त तत्पुरुष समासना माघारे "धम्मे परसे" मा छ। त। घम अने प्रदेशमा मह प्रसत थाय छे. २म "कुण्डे बदरणि"भा ह . न त मधारय सभासना आधारे ४ छ। तमाम ही है 'धम्मे य से परसे य से परसे धम्मे'। शत पाथी सभी तत्पुरुष समास विष સંદેહ ઉપ્તન્ન થતું નથી. કર્મધારય સમાસમાં ધર્માત્મક જે પ્રદેશ છે, તેને સમસ્ત ધર્માસ્તિકાયની સાથે અભેદરૂપ હોવાથી સમાનાધિકરણ થઈ જાય છે. એટલા માટે આ પ્રદેશ પણ ધર્માસ્તિકાયરૂપ થઈ જાય છે. मा प्रमाणे (अधर्मात्मकः प्रदेशः अधर्मः, आकाशात्मकः प्रदेशः आकाशः जीवश्च म प्रदेशश्च स प्रोशो नो जीवः स्कन्धश्च स 'प्रदेशश्च स प्रदेशो नोस्कन्धः) અહીં પણ જાણી લેવું જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે “અનંત જીવાત્મક સમસ્ત જીવાસ્તિકાય છે, તેને એક દેશ એક જીવ છે, તેને જે
For Private And Personal Use Only