Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका स०२३४ जघन्यसंख्येयनिरूपणम्
छाया-जघन्यकं संख्येयकं कियद् भवति ? द्विरूपकम् । ततः परम् अज घ. न्यानुत्कर्षकानि स्थानानि यावत् उत्कर्षकं संख्येयकं न प्राप्नोति । उत्कर्षक संख्येयकं कतिविधं भवति ? उत्कर्षकस्य संख्येयकरय प्ररूपणां करिष्यामि । स यथानामकः पल्यः स्यात्-एकं योजनशतसहस्रम् आयामविष्कम्भेण, त्रिणि योजनशतसहस्राणि, षोडशसहस्राणि, द्वे च सप्तविंशतियोंजनशते, त्रीश्चक्रोशान् अष्टाविंशतिश्च धनुश्शतम् , त्रयोदश च अंगुलानि, अर्द्धम् अंगुलं च किश्चित विशेषाधिकं परिक्षेपेण प्रज्ञप्तः । स खलु पल्यः सिद्धार्थभृतः। ततः खलु तैः सिद्धार्थ द्वीपसमुद्राणाम् उद्धारो गृह्यते । एको द्वीपे एकः समुद्रे, एवं प्रक्षिप्य माणेन प्रक्षिप्यमाणेन द्वीपसमुद्रास्तैः सिद्धार्थैरास्पृष्टाः । एतत्खलु एतावत् क्षेत्र पल्यः। प्रथमा शलाका । एतावतीभिः शलाकाभिरसंलप्यालोका भृताः, तथापि उत्कर्षकं संख्येयकं न प्राप्नोति, यथा को दृष्टान्तः ? स यथानामको मञ्चः स्यात् आमलकै तः । तत्र एक आमलकः प्रक्षिप्यते सोऽपि मितः, अन्योऽपि प्रक्षिप्तः सोऽपि मितः, अन्यः प्रक्षिप्तः सोऽपि मितः। एवं प्रक्षिप्यमाणेन प्रक्षिप्यमाणेन भविष्यति सोऽपि आमलकः, यस्मिन् प्रक्षिप्ते स मञ्चको भरिष्यति, यत् तत्र आमलको न मास्यति ।मु०२३४॥
टोका-संक्षेपतः संख्येयकादिभेदमरूपणामात्रं कृत्वा सम्पति विस्तरतस्तत्स्वरूपं निरूपयितुमाह-'जहण्णयं' इत्यादि। जघन्यक संख्येयकं कियद् भवति ____टीकार्थ--(जहणणयं संखेज्जयं केवयं होइ ? ) हे भदन्त ! जघन्य संख्यात कितना होता है ? अर्थात् किस संख्यात से लेकर किस संख्यापर्यन्त जघन्य को संख्यात माना जाता है।।
उत्तर--(दो रूवयं-तेणं परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं न पावह) यहां 'दो' जघन्य संख्यात होता है। इसके बाद तीन, चार आदि संख्या अजघन्य अनुत्कर्ष होता है। और यह अजघन्य अनुत्कर्ष वहां तक माना जाता है कि जहां उत्कृष्ट
हाथ:--(जहण्णयं संखेज्जय केवइयं होइ १) ३ महन्त ! धन्य સંખ્યા કેટલા હોય છે. એટલે કે કઈ સંખ્યાથી માંડીને કઈ સંખ્યા સુધીને જઘન્ય સંખ્યાત માનવામાં આવે છે.
उत्तर:--(दो रूवयं-तेण परं अजहण्ण मणुक्कोसयाई ठाणाई जाव उस्को सयं संखेज्जयं न पावइ) मी धन्य सन्यात हाय छे. २५। पछी ચાર વગેરે સંખ્યા અજઘન્ય અનુત્કર્ષ હોય છે. અને આ અજઘન્ય અનુ કર્ષ ત્યાં સુધી માનવામાં આવે છે કે જ્યાં ઉકૃણ સંખ્યાતનું સ્થાન પ્રાપ્ત थतु नथी. (उक्कोसयं संखेज्जयं केवइयं होइ ?) 3 महन्त ! अष्ट सभ्यात
अ० ८२
For Private And Personal Use Only