Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारस्त्रे इति पृच्छति । उत्तरयति-तद द्विरूपकं भवति, एकस्मादारभ्य द्विपर्यन्तं जघम्यक संख्येयकं भवतीति भावः । ततः परं त्रिचतुरादि संख्या परिमितानि स्थानानि अजघन्यानुत्कर्षकाणि भवन्ति । कियदवधि भवन्ति ? इत्याह-यावत् उत्कर्षकं संख्येयकं न प्राप्नोति। उत्कर्षकं संसपेयकं यावन्न भवति तावत् अजघन्या. नुकर्षकं संख्येयकं बोध्यमिति उत्कर्षकं संख्येयकं कियद् भाति ? इति शिष्येण पृष्टः माह-उत्कर्षकस्य संख्येपकस्य प्ररूपणां करिष्यामि । तथाहि स यथानामकः कश्चित् पल्पः स्यात्, स कियन्मानः ? इत्याह-स आयामविष्कम्भेण, आयामो दैयं विष्कम्भो विस्तारः, अनयोः समाहारस्तेन योन नशतसहस्रप्रमाणो भवति । तथा-परिक्षेपेण परिधिना स त्रीणि योजनशतसहस्राणि लक्षत्रययोजनानि, तथा -षोडशसहस्राणि सप्तविंशत्यधिके द्वेशते च योजनानि, त्रीन् क्रोशान् अष्टा. विंशत्यधिकमे कशतं धनुषि, किंचिद् विशेषाधिकानि सार्द्धत्रयोदशाङ्गुलानि च भवति । तस्य पल्यस्य परिक्षेप उक्तप्रमाणो भवतीति भावः । संख्यात का स्थान प्राप्त नहीं हो पाता। (उचकोसयं सखेज्जयं केवइयं होइ ?) हे भदन्त ! उत्कृष्ट संख्यात कहां होता है ?
उत्तर--सुनो (उक्कोसयरस संखेज्जस्स परूवणं करिस्सामि) मैं उत्कृष्ट संख्यात की प्ररूपणा करता। (से जहानामए पल्ले सिया) जैसे कोई एक पल्प हो (एगं जोयणसयसहस्स आयामविक्खभेण, तिणि जोयणसयसहस्साई सोलससहस्माई, दोणिय सत्तावीसे जोय. णसए, तिणि य कोसे अट्ठावीसं च धणुसयं, तेरसय अंगुलाई, अद्ध अंगुलं च किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते) और वह लंबाई चौड़ाई में एक लाख योजन का हो, इस स्थिति में परिधि उसकी तीन लाख सोलह हजार दोसौ सत्तावीस योजन तीन कोश १२८ धनुष एवं कुछ अधिक १३॥ अंगुल प्रमाण होती है। उक्त च करके
या य छ १ उत्त२ सामना:--(उक्कोसयस्स संखेज्जयस्त्र परवणं करिस्सामि) ई ष्ट सध्यातनी प्र३५५। छु. (से जहानामए पल्ले सिया) म
मे ५८य डाय, (एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणन यसहस्साई सोलमसहस्साई दोणिय सत्तावीसे जोयणसए, तिण्णिय कोसे अट्ठावीसं च धणुसयं, तेरसयअंगुलाई, अद्धं अंगुलं च किंचि विसेसा हियं परिक्खेवेण पण्णत्ते) भने त मा भने पडणाभां से काम
જન હોય. આ સ્થિતિમાં તેની પરિધિ ત્રણ લાખ સોળ હજાર બસે સત્તાવીશ જન ત્રણ ગાઉ ૧૨૦ ધનુષ અને કંઈક વધારે ૧૩ આંગળ
For Private And Personal Use Only