Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र २३३ गणनासंख्यानिरूपणम् तथा अनन्तकं परीतानन्तक-युक्तानन्तका-नन्तानन्त केति त्रिविधम् । तत्राद्य भेदद्वये प्रत्येकं जघन्यकोत्कर्षकाजघन्यानुत्कर्ष केति त्रिविधम् । तृतीयस्य अनन्तानन्तकस्य उत्कर्षतः काऽप्यसंभवात् तत् जघन्यकाजघन्यानुत्कर्ष केति द्विविधम् । इत्थमष्टभेदमनन्तकमिति ! कोष्ठकं चेदम्
अनन्तकमष्टविधम्
१ परीतानन्तकम्
२ युक्तानन्तकम्
३ अनन्तानन्तकम्
१ जघन्यपरीतानन्तकम् २ उत्कर्षकपरीतानन्तकम् ३ अजघन्योत्कर्षकपरीता. नन्तकम्
१ जघन्ययुक्तानन्तकम् १ जघन्यानन्तानन्तकम् २ उत्कर्षकयुक्तानन्तकम् २ अजघन्योत्कर्षकान ३ अजघन्योत्कर्षकयुक्ता न्तकम् नन्तकम् (उत्कर्षकामावोऽत्र)
॥० २३३॥ (२) युक्तानंतक (३) अनंतानंतक
(१) परीतानंतक
१ जघन्यपरीतानंतक १ जघन्ययुक्तानंतक १ जघन्यानंन्तानंतक २ उत्कृर्षकपरीतानंक २ उत्कृर्षकयुक्तानंतक २ अजघन्योत्कर्ष३ अजघन्य उत्कृर्षक ३ अजघन्योत्कर्षक कानतानंतक
परीतानंतक युक्तानंतक यहां उत्कृष्ट अनंतानंतक ऐसा भेद कहीं पर भी संभावित न होने के कारण नहीं बनता है । सूत्र के समस्त पदों का संक्षेप से ये अर्थ सुगम्य है अतः अलग २ करके उनका अर्थ नहीं लिखा । सू०२३३॥ (१) ५रीतनत (२) युस्तान
(3) मनतात
(૧) જઘન્ય પરીતાનંતક (૧) જઘન્ય યુક્તાનંતક (૧) જઘન્યાનતાનંતક (૨) ઉત્કર્ષક પરીતાનંતક (૨) ઉત્કર્ષક યુક્તાનંતક (૨) અજઘન્યાકર્ષકાનંતા(3) मधन्य 4 (3) मगधन्या
नत પરીતાનંતક યુક્તાનંતક,
અહીં ઉત્કૃષ્ટ અનંતાનંતક એ ભેદ કઈ જગ્યાએ સંભવિત ન હોવાથી થતો નથી. સૂત્રના સમસ્ત પદોને સંક્ષેપ અર્થ સુગમ્ય છે. એથી અલગ તેને અર્થ લખવામાં આવ્યું નથી. એ સૂ. ૨૩૩ છે
For Private And Personal Use Only