Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे अस्ति असत्कं सस्केन उपमीयते, अस्ति अस असत्केन उपमीयते । तत्र सत्कं सत्केन उपमीयते, यथा-सन्तः अर्हन्तः सद्भिः पुरवाः सद्भिः कपाटैः सत्सु वक्षःसु उपमीयन्ते, तद्यथा-पुरवरकपाटवक्षसः परिधभुना दुन्दुभिस्तनितघोषाः। श्रीवत्साङ्कितवक्षसः सर्वेऽपि जिनाश्चतुर्विशतिः।।१।। सत्कम् असत्केन उपमीयते, यथा सत्कानि नरयिकतिर्यग्योनिकमनुष्यदेवानाम् आयुष्काणि असत्कैः पल्योपमसागरोपमैः उपमीयन्ते । असत्कं सत्केन उपमीयते, तद्यथा-परिजीर्णपर्यन्तं चल
वन्तं पतन्निःक्षीरम् । पत्रं व्यसनमाप्तं काळमाप्तं भगति गाथाम् ॥१॥ यथा युष्माकं तथा अस्माकं यूपमपि भविष्यथ यथा वयम् । संदिशति पतत् पाण्डुकपत्र किसलयेभ्यः ॥२॥ नापि अस्ति नापि च भविष्यति उल्लापः किसलयपाण्डुपत्राणाम् । उपमा खलु एषा कृता भविकनन विवोधनार्थम् ॥३॥ असत्कम् असत्कैः उपमीयते, यथा खरविषाणः तथा शशविषाणः । स एषा औषम्यसंख्या॥ २३१॥
टीका-से कि तं ओवम्मसंखा' इत्यादि____ अथ का सा औपम्यसंख्या ? इति शिष्यप्रश्नः । उत्तरयति औपम्पसंख्याउपमैव औपम्यम् , संख्यानं संख्या-वस्तुपरिच्छेदो वस्तुनिर्णय इति यावत् , औपम्येन औपम्य प्रधाना वा संख्या-औपम्यसंख्या । इयं च उपमानोपमेययोः सत्यासत्त्वाभ्यां चतुर्विधा भवति । यथा-सद् वस्तु सता वस्तुना उपमीयते, सद्वः स्तु असता वस्तुना उपमीयते, असद् वस्तु सता वस्तुना उपमीयते, असद वस्तु असता वस्तुना उपमीयते इति । तत्र सद् वस्तु सता वस्तुना उपमीयते इति यदुमिज्जह, अस्थि संतयं असंतए णं उवमिज्जा, अस्थि असंतयं संतएणं उवमिज्जइ) जहां सबस्तु सद्वस्तु से उपमित की जाती है वह औपम्यसंख्या का प्रथम प्रकार है। जहां सबसु असवस्तु से उपमित की जाती है वह औपम्पसंख्या का द्वितीय प्रकार है । जहां असवस्तु सबस्तु से उपमित की जाती है वह औपम्पसंख्या का तृतीय प्रकार है। (अस्थि असंतयं असंतएणं उवमिज्जइ) जहां असद्वस्तु असद्वस्तु से उपमित की जाती है वह औपम्पसंख्या का चौथा प्रकार है। औपम्य. मिज्जइ, अस्थि संतयं असंतर णं उवमिज्जइ, अस्थि संतयं संतएणं उवमिज्जइ)
જ્યાં સદુવતુ સદ્ વસ્તુની સાથે ઉપમિત કરવામાં આવે છે, તે ઔપમ્ય સંખ્યાને પ્રથમ પ્રકાર છે. જ્યાં સદ્ભવસ્તુ અસદુવસ્તુની સાથે ઉપમિત કરવામાં આવે છે તે ઔપભ્ય સંખ્યાને બીજો પ્રકાર છે. જ્યાં અસદૃવસ્તુ સદવર્તીની સાથે ઉપમિત કરવામાં આવે છે, તે પમ્ય સંખ્યાનો ત્રીજો
२ छे. (अस्थि असंतयं असंतएणं उबमिज्जइ) यां मस१२तुमसपरतुनी
For Private And Personal Use Only