Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१५ द्वीन्द्रियादीनामौदारिकादिशरीरनि० ४४९ मुक्तानि वैक्रियाहारकशरीराणि औधिकौदारिकशरीरवद् बोध्यानि । तथा-द्वीन्द्रि याणां तैजसकामकशरीराणि एतेषामौदारिकशरीरवद् बोध्यानि । यथा द्वीन्द्रियाणां शरीरवक्तव्यता तथा त्रीन्द्रियचतुरिन्द्रियाणामपि बोध्या। तथा-पञ्चेन्द्रि. यतिर्यग्योनिकानामप्यौदारिकशरीराणि द्वीन्द्रियौदारिकशरीरवद् बोध्यानि । एतेषु केषांचिद् बैंक्रियशरीरसद्भावातान्निरूपयितुमाह-'पंचिंदियतिरिक्ख' इत्यादि-पञ्चेन्द्रियतिर्यग्योनिकानां भदन्त ! कियन्ति वैक्रियशरीराणि प्रज्ञतानि ? उत्तरयति-हे गौतम ! वैकियशरीराणि बद्धमुक्ततिभेदद्वयविशिष्टानि । तत्र यानि बद्धशरीराणि तानि असंख्येयसंख्यकानि । तानि च असंख्येयानि उत्सपिण्यवसर्पिणीभिः कालतोऽपहियन्ते । अयं भारः प्रतरासंख्येयभागस्य संख्येय. श्रेणिपदेशराशिगताः पञ्चन्द्रियतिर्यग्योनकाः प्रतिसमयमेकैकशोऽपहरणेनासंख्येयोत्सपिण्यवसर्पिणीकालेनापहियन्ते, अतः कालतोऽसंख्येयोत्सर्पिण्यवसपिणीराशिसमयसमसंख्यकानि बद्धक्रियशरीराणि बोध्यानि । तथा-क्षेत्रतः प्रतरासंख्येयभागवय॑संख्येयश्रेणिपदेशराशिसमसंख्यकानि । इह तासां श्रेणीनां विष्कम्भसचिर्गृह्यते। विष्कम्भमूचिस्तु अंगुलपथमवर्गमूलस्यासंख्येयभागे षोध्या। षद्ध वैक्रिय और आहारक शरीर नहीं होते हैं । मुक्त वैक्रिय आहारक शरीर होते हैं । सो इनकी संख्या सामान्य मुक्त औदारिक शरीरों के जैप्ता अनन्त जानना चाहिये । बद्ध और मुक्त तेजस और कार्मण शरीरों का प्रमाण इनके बद्ध मुक्त औदारिक शरीरों के समान क्रमशः असंख्यात और अनन्त कहा गया है। पंचेन्द्रिय तिर्यश्च जीवों के बद्ध मुक्त औदारिक शरीरों को प्रमाण क्रमशः असंख्यात और अनंत है। पंचेन्द्रिय तियंञ्चों में वैक्रिय लब्धि की संभावना से किन्ही २ में बद्ध वैक्रिय शरीर पाये जाते हैं। इसलिये इनमें बद्धवैक्रियशरीरों का प्रमाण असंख्यात है और मुक्तवैक्रियशरीरों का प्रमाण सामान्य આ જીવેના બદ્ધ વૈક્રિય અને આહારક શરીર હોતાં નથી. મુક્ત વૈક્રિય આહારક શરીરે હોય છે તે એમની સંખ્યા સામાન્ય મુક્ત ઔદારિક શરીરની જેમ અનંત જાણવી જોઈએ બદ્ધ અને મુક્ત તેજસ અને કામણ શરીરોનું પ્રમાણુ એમના બદ્ધ યુક્ત ઔદારિક શરીરની જેમ ક્રમશ: અસંખ્યાત અને અનંત કહેવામાં આવ્યું છે. પંચેન્દ્રિય તિર્યંચજના બદ્ધ મુક્ત ઔદારિક શરીરોનું પ્રમાણ ક્રમશઃ અસંખ્યાત અને અનંત છે. પંચેન્દ્રિય તિર્યમાં વિકિય લબ્ધિની સંભાવનાથી કેટલાકમાં બદ્રક્રિય શરીરે મળે છે. એટલા માટે જ આમાં બદ્ધક્રિયશરીરનું પ્રમાણ અસંખ્યાત છે અને મુક્તવૈક્રિયશરીરનું પ્રમાણ સામાન્ય દારિક
अ० ५७
For Private And Personal Use Only