Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र नके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ, द्वितीयच्छेदनकमेक इति । द्वितीयो वर्गश्चत्वारिच्छेदन कानि ददाति । तत्र प्रथमाष्टौ, द्वितीयं चत्वारः, तृतीयं द्वौ चतुर्थ मेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि ददाति, चतुर्थः षोडष, पश्चमो द्वात्रिंशत् , षष्ठश्च चषष्टिम् । षष्ठार्गः पश्चमवर्गेण गुणितो भवति । इत्थं च उभयगतानि छेदनकानि मीभ्यन्ते । ततः प्रस्तुन राशौ षण्णवतिच्छेदनकानि लभ्यन्ते । एतावद्राशिपमाणानि जघन्यपदवर्तिनि संख्येयानि शरीराणि बोध्यानि । अथ उत्कृष्टपदमभिदधाति-उत्कर्षपदे असंख्येयानि औदारिकाणि मनुष्यशरीराणि भवन्ति । उत्कृष्टपदवीनां मनुष्याणामसंख्येयत्वात् मनुष्यशरीराणि असंख्येयानि भवन्तीति भावः । एतानि कालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतो दर्शयति-उत्कर्षपदे स्थितैमनुष्यैः श्रेणी अपहियते रिक्ता क्रियते, कीदृशैर्मनुष्यैः ? इत्याह-रूपमक्षिप्तैः रूपं-शरीरं पक्षिप्तं येषां तैस्तथाविधैः। अयं भावः-उस्कृष्टपदवर्तिभिर्मनुष्यैरेका नमःश्रेणियप्ता । उस्कृष्टरूप से मनुष्यों का प्रमाण असंख्यात हैं, इसलिये उत्कृष्टरूप से मनुष्य संबन्धी औदारिकशरीर भी असंख्यात ही होते हैं। (असंखिज्जाहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति काल भो, खेत्तओ उक्कोसपए रूवपक्खित्तेहिं मणुस्तेहिं सेढी अवहीरह) काल की अपेक्षाइनका प्रमाण असंख्यात उत्सर्पिणी और अवसर्पिणी काल जितने समय होते हैं उतना है। क्षेत्र की अपेक्षा इनका प्रमाणरूप प्रक्षिप्तवाले उत्कृष्टपदवी मनुष्यों से श्रेणि रिक्त की जाती है इतना है । तात्पर्य इसका इस प्रकार से है-यहां उत्कृष्टपदस्थित मनुष्यों से गर्भज और संमूर्छिम दोनों प्रकार के मनुष्य लिये गधे है-ऐसे मनुष्यों से एक नभःश्रेणिव्याप्त है। यह नभाश्रेणि प्रतिसमय एक एक છે, એટલા માટે ઉત્કૃષ્ટ રૂપથી મનુષ્ય સંબધી દારિક શરીર પણ असभ्यात य छे. (असंखिज्जाहिं उत्सप्पिणी ओसप्पिणीहि अवहीरंति काल ओ, खेत्त श्रो, उकोसपए रूवपक्खित्तेहि मणुस्सेहि सेढी अवहीरइ) ४ानी અપેક્ષા એમનું પ્રમાણ અસંખ્યાત ઉત્સર્પિણી અને અવસર્પિણી કાળના જેટલા સમયે હેય છે તેટલું છે ક્ષેત્રની અપેક્ષા એમનું પ્રમાણ રૂપ પ્રક્ષિપ્તવાળા ઉત્કૃષ્ટ પદવર્તી મનુથી શ્રેણિરિત કરવામાં આવે છે, આટલું છે, તાત્પર્ય આનું આ પ્રમાણે છે કે અહીં ઉત્કૃષ્ટ પદસ્થિત મનુષ્યોથી ગર્ભ જ અને સંમૂર્છાિમ બને પ્રકારના મનુષ્ય ગ્રહણ કરવામાં આવે છે. એવા મનુષ્યથી એક નભ શ્રેણિ વ્યાપ્ત છે. આ નભ શ્રેણિ પ્રતિસમય એક એક પ્રદે
For Private And Personal Use Only