Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૪૮૮
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे
अथ जीवगुणप्रमाणं निरूपयति
मूलम् - से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे- तिविहे पण्णत्ते, तं जहा - णाणगुणापमाणे, दंसणगुणप्पमाणे, चरितगुणप्पमाणे । से किं तं णाणगुणप्पमाणे ? णाणगुणत्पमाणेउविहे पण्णत्ते, तं जहा - पच्चवखे, अणुमाणे, ओवम्मे, आगमे । से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते, तं जहाइंदियपञ्चकखे य णोइंदियपञ्चवखे य। से किं तं इंदियपच्चक्खे ? इंदिपञ्चवखे पंचविहे पण्णत्ते, तं जहा- सोइंदियपञ्चक्खे चक्खुरिंदियपच्चक्खे घाणिदियपच्चक्रले जिविंभदियपच्चक्खे फासिंदियपच्चक्खे | से तं इंदियपच्चक्खे । से किं तं णोइंदियपच्चक्खे ? गोइंदियपच्चक्खे तिविहे पण्णत्ते, तं जहा - ओहि - णाणपच्चक्खे, मणपज्जवनाणपच्चक्खे, केवलणाणपच्चक्खे। से तं गोइंदियपच्चक्खे | से तं पच्चक्खे ॥सू०२२०॥
छाया - अथ किं तत् जीवगुणप्रमाणम् ? जीवगुणप्रमाणं-त्रिविधं प्रज्ञतम्, तयथा - ज्ञानगुणप्रमाण, दर्शनगुणप्रमाणं चारित्रगुणप्रमाणम् । अथ किं तत् ज्ञानगोलक का जो संस्थान होता है यह वृत्तसंस्थान हैं। सिंघाड़े के आकार जैसा जो आकार होता है वह यत्र संस्थान है । जिस संस्थान में चारों कोने बराबर होते हैं उस संस्थान का नाम चतुरस्र है। जो आकार लंबा होता है, वह आयत संस्थान है। ये सब वर्णादि गुण अजीव पदार्थ के हैं इसलिये इन्हें अजीवगुणप्रमाण में रखा है || सू० २१९ ॥
For Private And Personal Use Only
વ્યતા છે. વલય વગેરેના જે આકાર હાય છે. તે પરિમ‘ડળ સસ્થાન છે અચેાગેાલકનુ' જે સંસ્થાન ઢાય, તે વૃત્ત 'થાન છે. શિંગાડાના જેવા જે આકાર હાય છે તે ત્ર્યસ્ત્ર સસ્થાન છે, જે સંસ્થાનમાં ચાર ચાર ખૂણાઓ ખરાખર હાય છે, તે સસ્થાનનું નામ ચતુસ્ર છે. જે સંસ્થાનના આકાર લાંબા હાય તે આયતસંસ્થાન છે. આ બધાં વર્ણાદિ ગુણ અજીવ પદાનાં છે તેથી આ બધાને અજીવગુણુ પ્રમાણમાં મૂકવામાં આવ્યાં છે. ! સૂ૦ ૨૧૯૫