Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम् सन्तीति सधेनोपलम्भात्तन्तवः पटस्य कारणमुच्यते । पटवियोजनेन यदा तन्तवः समुपलभ्यन्ते, न तदा पटपत्ता समुपलभ्यते. अतस्तदा पटस्य सत्त्वेनोपलम्मामा वान्न पटस्तन्तूनां कारणं भवितुमर्हति । एवं वीरणा (तणविशेष) कटादिष्पपि बोध्यम् । इस्थं च यस्य कार्यस्य कारणत्वेन यद् निश्चितं तत्तस्य कार्यस्य गमकमिति। अथ गुणेन यदनुमीयते तदाह-'सुवणं निकसेण' इत्यादि । सुवर्ण निकषेण अनुमीयते । अयं भावः-निकषा-कपणपट्टगता कषितसुवर्णरेखा तेन 'अमुकजातीयमिदं सुवर्णम्' इस्पनुमीयते । अनुमानप्रयोगश्चेत्थम्-इदं सुवर्ण पञ्चदशादिवर्णकोपेतं तथाविधनिकपोपलम्भात् पूर्वोपलब्धोभयसम्मतसुवर्णवदिति । तथा-गन्धेन पुष्पमनुमीयते । अयं भावः-तत्तज्जातीयपुष्पान्धोपलब्ध्या तज्जातीयं पुष्पमनुः से उस अवस्था में उपलब्धि होने के कारण तन्तु पट के कारण कहे जाते हैं । परन्तु पट वियोजन अवस्था में जब तन्तु उपलब्ध होते हैंउस समय पट की सत्ता उपलब्ध नहीं होती है । इसलिये पट का सत्व स्वतंत्र तंतुओ की अवस्था में उपलब्ध न होने के कारण पट तन्तुओ का कारण नहीं हो सकता है । उसी प्रकार की व्यवस्था वीरणो-तृणविशेष-आदि कारणों में भी लगा लेनी चाहिये । इस प्रकार जिस कार्य कारणरूप से निश्चित है, वह उस कार्य का गमक होता है । गुण से अनुमान इस प्रकार से होता है-'इदं सुवर्ण पञ्चदशादिवर्णकोपेतं तथाविधनिकषोपलम्भात् पूर्वोपलब्धोभयसम्मत. सुवर्णवत्' इस प्रकार के इस अनुमान प्रयोग से 'यह सुवर्ण अमुक जाति का है, 'यह ज्ञात हो जाता है। इसी प्रकार गंध की उपलब्धि से 'यह पुष्प अमुक जाति का है' यह बात ज्ञात हो जाती है । यहाँ છે, આ પ્રમાણે તેમની સત્યરૂપથી તે અવસ્થામાં ઉપલબ્ધિ હવા બદલ તંતુઓ પરના કારણ કહેવામાં આવ્યાં છે. પરંતુ પટ વિજન અવસ્થામાં
જ્યારે તંતુ ઉપલબ્ધ થ ય છે, તે સમયે પટની સત્તા ઉપલબ્ધ થતી નથી. માટે પટના સત્ય સ્વતંત્ર તંતુઓની અવસ્થામાં ઉપલબ્ધ ન હોવા બદલ પટ તંતુઓનું કારણ થઈ શકે નહિ. તે પ્રકારની વ્યવસ્થા વીરણા (તૃણ વિશેષ) વગેરે કારમાં પણ સમજી લેવી જોઈએ. આ રીતે જે કાર્યનું કારણરૂપથી જે નિશ્ચિત છે, તે તે જ કાર્યને શમક હોય છે. ગુણથી અનુમાન આ प्रभारी थाय छे 'इद सुवर्ण पञ्चदशादिवर्णकोपेत' तथाविधनिकषोपलम्भात् पूर्वो ग्लब्धोभ गसम्मतसुवर्णवत्' ! Mतना मा अनुमान प्रयागथी मासु અમુક જાતિ વિશેષનું છે, આ પ્રકારનું જ્ઞાન થાય છે. આ પ્રમાણે ગંધની ઉપ લધિથી “આ પુ૫ અમુક જાતિ વિશેષનું છે, આ વાત સ્પષ્ટ થઈ જાય છે.
For Private And Personal Use Only