Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
अनुयोगद्वारस्त्रे नीतत्वमिति । इत्थं वैधम्योपनीतं समेदं निरूपितमिति सूचयितुमाह-तदेतत् वैधयोपनीतमिति । इत्थं च साधोपनीतवैधयोपनीतेतिभेदद्वयविशिष्टमौपम्यं निरूपितमिति सूचयितुमाह-तदेतदौपम्यमिति ।।मू० २२३।।
मूलम्-से किं तं आगमे? आगमे-दुविहे पण्णत्ते, तं जहालोइए य लोउत्तरिए य। से किं तं लोइए ? लोइए-जपणं इमं अण्णाणिएहिं मिच्छादिट्टिएहिं सच्छंदबुद्धिमइविगप्पियं, तं जहा-भारहं रामायणं जाव चत्तारि वेया संगोवंगा। से तं लोइए आगमे। से किं तं लोउत्तरिए ? लोउत्तरिए-जण्ण इमं अरिहंतेहिं भगवंतेहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्णमणागयजाणएहिं तिलकवहियमहियपूइएहिं सव्वण्णूहि सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो जाव दिहिवाओ। अहवा आगमे तिविहे पण्णत्ते, तं जहा-सुत्तागमे अत्थागमे तदुभयागमे। अहवा आगमे-तिविहे पण्णत्ते, तं जहा-अत्तागमे अणंतरागमे परंपरागमे। तित्थगराणं अत्थस्स सर्ववैधयोपनीतता है। इसी प्रकार से 'दास ने दास के ही सदृश किया' इत्यादि वाक्यों में सर्व वैधोपनीतता जाननी चाहिये। इस प्रकार यह सर्व वैचोपनीतता को स्वरूप है । (से तं वेहम्मोवणीए) इस प्रकार यह सभेद वैधम्यों नीत उपमान का निरूपण किया-इसके निरूपित होते ही (से तं ओवम्मे) उपमान प्रमाण का यह पूर्णरूप से निरूपण हो चुका ॥ सू० २२३ ॥ વૈધનીતતા છે. આ પ્રમાણે “દાસે દાસ જેવું જ કર્યું વગેરે કથામાં પણ સર્વ વૈધર્મોપવીતતા જાણવી જોઈએ. આ પ્રમાણે આ સર્વ વૈધમ્યાपनीतता २१३५ छे. (से तं वेहम्मोवणीए) मा प्रमाणे मा समेत वैधभ्यापनीत 6पमानतुं नि३५ ४२i मायु छ, माना नि३५४थी । (से तं ओवम्मे) 6५मान प्रमापर्नु सही सपू ३५मा नि३५५ ५४ आयु २. ॥ सूत्र-२२३॥
For Private And Personal Use Only