Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
अनुयोगद्वारसूत्रे
लोकोत्तरिक भेदद्वय निरूपणेनागमो निरूपित इति सूचयितुमाह स एष आगम इति । इत्थं प्रत्यक्षानुमानौपम्यागमनिरूपणेन सभेदं ज्ञानगुणप्रमाणं निरूपित मिति सूचयितुमाह- तदेतद् ज्ञानगुगप्रमाणमिति ॥ ४० २२४ ॥
अथ दर्शन गुणप्रमाणं निरूपयति
मूलम् - से किं तं दंसणगुणप्पमाणे ? दंसणगुणष्पमाणे विहे पण्णत्ते, तं जहा - चक्खुदंसणगुणष्पमाणे, अचक्खुदंसणगुणष्पमाणे, ओहिदंसणगुणष्पमाणे, केवलदंसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइ एसु दवेसु । अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे । ओहिदसणं ओहिदंसणिस्स सङ्घरुविदद्देसु न पुण सवपज्जवेसु । केवलदंसणं केवलदंसणिस्स सङ्घदवेसु य सवपज्जवेसु य । से तं दंसण गुणप्पमाणे ॥ सू. २२५॥
"
छाया - अथ किं तद् दर्शनगुणप्रमाणम् ?, दर्शनगुणप्रमाणं चतुर्विधं प्रज्ञप्तं, तद्यथा-चक्षुर्दर्शन गुणप्रमाणम्, अवक्षुदर्शन गुणप्रमाणम् अवधिदर्शनगुणप्रमाणं केवलदर्शन गुणप्रमाणम् । चक्षुर्दर्शनं चक्षुर्दर्शनिनो घटपटक रथादिकेषु द्रव्येषु । अचक्षुर्दर्शनम् अचक्षुर्दर्शनिनः आत्मनावे | अवधिदर्शनम् अवधिदर्शनिनः सर्वरूपि द्रव्येषु न पुनः सर्वपर्यायेषु । केवलदर्शनं केवलदर्शनिनः सर्वद्रव्येषु च सर्वपर्यायेषु च । तदेतद् दर्शनगुणप्रमाणम् ॥ सू० २२५ ॥
हैं । कथंचित् अपौरुषेय हैं और कथंचित् पौरुषेय हैं। पौगलिक भाषावर्गणाओं से जन्य होने के कारण अपौरुषेय एवं पुरुष जन्य ताल्वादिक व्यापार से अभिव्यक्त होने के कारण पौरुषेय हैं । ऐसी निर्दोष भावना ही रखनी चाहिये । इस प्रकार यह आगम का निरूपण है । प्रत्यक्ष, अनुमान, उपमान और आगम के निरूपण से सभेद ज्ञानगुणप्रमाण यहां तक निरूपित हो चुका । ॥ सू० २२४ ॥
એકાન્તત: પૌરુષેય નથી, કથ'ચિત્ પૌરુષેય છે. અને કથ'ચિત્ અપૌરૂષય છે. પૌદ્ગલિક ભાષા વગ ણુાએથી જન્ય હાવા બદલ પૌરૂષય છે, તેમજ પુરૂષજન્ય તાવાદિક વ્યાપાર વડે અભિવ્યક્ત હોવા બદલ પૌરુષેય છે. આ જાતની નિર્દોષ ભાવના જ રાખવી જોઇએ. આ પ્રમાણે આ નિરૂપણ છે. પ્રત્યક્ષ, અનુમાન, ઉપમાન અને આગમના નિરૂપણુથી સભેદ જ્ઞાનગુણુ પ્રમાણનું અહીં સુધી નિરૂપણુ થઇ ચૂકયું છે. સૂત્ર-૨૨૪।
For Private And Personal Use Only