Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२७ प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ५६३ कहिं तुवं गच्छसि ? अविसुद्धो नेगमो-भणइ-पत्थगस्स गच्छामि। तं च केई छिंदमाणं पासित्ता वएजा-किं तुवं छिंदसि ? विसुद्धो नेगमो भणइ-पत्थयं छिंदामि। तं च केई तच्छमाणं पासित्ता-वएना-किं तुवं तच्छसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं तच्छामि। तं च केइ उकीरमाणं पासित्ता वएज्जा-किं तुवं उकीरसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं उकीरामि। तं च केई विलिहमार्ग पासित्ता वएजा-किं तुवं विलिहसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं विलिहामि । एवं विसुद्धतरस्स णेगमस्ल नामाउडिओ पत्थओ। एवमेव ववहारस्सवि। संगहस्स चियमियमेजसमारूढो पत्थओ। उज्जुसुयस्त पत्थओ, वि पत्थओ मेजपि पत्थओ। तिण्हं सदनयाणं पत्थयस्स अस्थाहिगारजाणओ जस्स वा वसेणं पत्थओ निप्फज्जइ । से तं पत्थयदिट्टतेणं सू० २२७॥
छाया-अथ कि तत् नयप्रमाणं ?, नयपमाणं त्रिविधं प्रज्ञप्तं, तधथा प्रस्थक दृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन । अथ किं तत् प्रस्थकदृष्टान्तेन ?,
अब सूत्रकार नयप्रमाण का निरूपण करते हैं। 'से किं तं नयप्पमाणे ?' इत्यादि।
शब्दार्थ--(से कि त नगप्पमाणे ? ) हे भदंत उस नयरूप प्रमाण का क्या स्वरूप है ?
उत्तर--(नयमाणे निविहे पणत) उस नयरूप प्रमाण को तीन प्रकार से कहा गया है-अर्थात नय प्रमाण का स्वरूप तीन दृष्टान्तों
હવે સૂત્રકાર નયપ્રમાણનું નિરૂપણ કરે છે. 'से कि त नयापमाणे ? ' इत्यादि।
शहाथ-(से कि तं नयप्पमाणे १) ७ मत I त नय३५ प्रभानु ५१३५ वु छ ?
उत्तर-(नयापमाणे ति विहे पण्णत्ते) ते नयभाना त्र प्रा। छे. એટલે કે નયપ્રમાણુનું સ્વરૂપ ત્રણ દષ્ટાતો વડે સ્પષ્ટ કરવામાં આવ્યું
For Private And Personal Use Only