Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२७ प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ५७३ कारणं वृक्षादिरपि प्रस्थककार्याकरणकालेऽपि प्रस्थकः मोक्तः । संग्रहनयस्तु ताभ्यां विशुद्धः, अनोऽय नया मतानुसारेण स्वकार्यकरणक्षम एव प्रस्था इत्युच्यते । अयं नयः सामान्येन सर्वानपि प्रस्थकानू संगृहाति । यद्य विशेषतया प्रस्थकान संगृह्णीयात्तर्हि विवक्षितपस्थकभिन्न प्रस्थ के प्रस्थकत्वमेव न मिध्येत् , अतोऽयं नयः सर्वानपि प्रस्थकान एक एवं प्रस्थक इति मनुते सामान्यवादित्वादिति । ऋजुमूत्रनयस्तु काष्ठनिष्पन्न मानविशे मेयं धान्यादिकं चापि प्रस्थक इति मनुते, उमयापि प्रस्थ केति व्यवहारदर्शनात प्रस्थकत्वेन मानमेययोश्चप्रतीतेः । अयं च पूर्वस्माद् विशुद्धतरत्वाद् वर्तमानकालिकमेव मानं मेयं च प्रतिपाद्यते, न तु अतीतानागतकालिक मानं मेयं च, तयोपिनष्टानुत्पन्नत्वेनासत्यादिति ।
पाणां शहनयानाम्-शब्दप्रधानतायाः शब्दानुसारेणैवार्थमिच्छन्त्यमी, अतएते शब्दनया उच्यन्ते, आधास्तु, शब्दा यथा कथंचिद् भवन्तु मुख्यात्वर्या एवेति तेऽर्थनया उच्यन्ते, अत एषां त्रयाणां शब्दन पानां शब्दसमभिरूद्वैवंभूताख्यानां मानता है । इसलिये जिस क्षण में प्रस्थक अपना कार्य कर ने में लगा हुआ है, और धान्यादिक नापे जा रहे हैं, तभी वे पूर्व नय की अपेक्षा विशुद्धतर होने के कारण इस नय के अनुमार प्रस्थक माने जाते हैं ।
शब्द नय, समभिरुढनय और एवंभूतनय ये तीनों नय प्रधान होते हैं । इसलिये शब्द के अनुसार ही ये अर्थ का प्रतिपादन करते हैं। अतः इन्हें शब्दनय कहा है । तथा आदि के जो ४ नय हैं, वें अर्थ की मुख्यता से होते हैं-इसलिये वे अर्थनय कहलाते हैं। इन तीन शब्दनयों के मत में प्रस्थक के स्वरूप के परिज्ञान से उपयुक्त हुआ जीव प्रस्थक कहा गया है । इसका तात्पर्य यह है 'ये नय भाव प्रधान हैं।' इसलिये ये भाव प्रस्थक को ही मानते हैं। भावप्रस्थक का तात्पर्य हैंप्रस्थक का उपयोग। इसलिये इन नयों के मन्तव्यानुसारभावप्रस्थक
એટલા માટે જે ક્ષણમાં પ્રસ્થક પિતાના કાર્યમાં પ્રવૃત્ત થયેલ છે અને ધાન્યાદિક તેના વડે મપાઈ રહ્યાં છે, ત્યારે જ તે પૂર્વનયની અપેક્ષાએ વિશુદ્ધતર હોવા બદલ આ નય મુજબ પ્રસ્થક માનવામાં આવે છે. શબ્દનય, સમભિરૂઢનય અને એવંભૂતનય આ ત્રણે ના પ્રધાન હોય છે. એટલા માટે શદાનુસાર જ એ અર્થનું પ્રતિપાદન કરે છે. એથી જ એમને શબ્દનય કહેલ છે. તથા પ્રથમ જે ચાર નયે છે તે અર્થની મુખ્યતાથી હોય છે, એટલા માટે તે અર્થનય કહેવાય છે. આ ત્રણ શબ્દનના મતમાં પ્રસ્થના સવરૂપના પરિજ્ઞાનથી ઉપયુકત થયેલ છવ પ્રસ્થક કહેવામાં આવેલ છે. આનું તાત્પર્ય આ પ્રમાણે છે કે, આ ન ભાવપ્રધાન છે. એથી એ ભાવ પ્રસ્થને જ માને છે. ભાવ પ્રસ્થનું તાત્પર્ય છે. “પ્રસ્થને ઉપયોગ,
For Private And Personal Use Only