SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २२७ प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ५६३ कहिं तुवं गच्छसि ? अविसुद्धो नेगमो-भणइ-पत्थगस्स गच्छामि। तं च केई छिंदमाणं पासित्ता वएजा-किं तुवं छिंदसि ? विसुद्धो नेगमो भणइ-पत्थयं छिंदामि। तं च केई तच्छमाणं पासित्ता-वएना-किं तुवं तच्छसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं तच्छामि। तं च केइ उकीरमाणं पासित्ता वएज्जा-किं तुवं उकीरसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं उकीरामि। तं च केई विलिहमार्ग पासित्ता वएजा-किं तुवं विलिहसि ? विसुद्धतराओ णेगमो भणइ-पत्थयं विलिहामि । एवं विसुद्धतरस्स णेगमस्ल नामाउडिओ पत्थओ। एवमेव ववहारस्सवि। संगहस्स चियमियमेजसमारूढो पत्थओ। उज्जुसुयस्त पत्थओ, वि पत्थओ मेजपि पत्थओ। तिण्हं सदनयाणं पत्थयस्स अस्थाहिगारजाणओ जस्स वा वसेणं पत्थओ निप्फज्जइ । से तं पत्थयदिट्टतेणं सू० २२७॥ छाया-अथ कि तत् नयप्रमाणं ?, नयपमाणं त्रिविधं प्रज्ञप्तं, तधथा प्रस्थक दृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन । अथ किं तत् प्रस्थकदृष्टान्तेन ?, अब सूत्रकार नयप्रमाण का निरूपण करते हैं। 'से किं तं नयप्पमाणे ?' इत्यादि। शब्दार्थ--(से कि त नगप्पमाणे ? ) हे भदंत उस नयरूप प्रमाण का क्या स्वरूप है ? उत्तर--(नयमाणे निविहे पणत) उस नयरूप प्रमाण को तीन प्रकार से कहा गया है-अर्थात नय प्रमाण का स्वरूप तीन दृष्टान्तों હવે સૂત્રકાર નયપ્રમાણનું નિરૂપણ કરે છે. 'से कि त नयापमाणे ? ' इत्यादि। शहाथ-(से कि तं नयप्पमाणे १) ७ मत I त नय३५ प्रभानु ५१३५ वु छ ? उत्तर-(नयापमाणे ति विहे पण्णत्ते) ते नयभाना त्र प्रा। छे. એટલે કે નયપ્રમાણુનું સ્વરૂપ ત્રણ દષ્ટાતો વડે સ્પષ્ટ કરવામાં આવ્યું For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy