Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३६
__ अनुयोगद्वारसूत्र पायो वैधम्र्थवत्ता विज्ञेया । अथ सधोपनीतं निरूपयति-सर्वतः सर्वप्रकारै
धर्थ-सर्ववैधय॑म् , तेन उपनीतं सवैधयोपनीतम् । यद्यपि सर्ववैधये न कस्यापि केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वपदार्थानां समानत्वात् । सत्वप्रमेयत्वादिभिरपि साम्यास्वीकारेऽसत्त्वमसङ्गात् , तथापि तेनैव तस्य औपम्यं क्रियते । यथा- नीचेन नीचसदृशं कृतं, दासेन दाससदृशं कृतमित्यादि । ननु अपेक्षा विधर्मता होने के कारण प्रापः वैधय॑वत्ता कही गई है। (से किं तं सव्ववेहम्मोवणीए) हे भदन्त ! सर्व वैधम्योपनीत का क्या तात्पर्य है ?
उत्तर--(सच वेहम्रोवणीए ओवम्मे स्थि-तहा वि-तेणेव तस्स ओवम्म कीरइ जहा-णीपणं णीयसरियं कय, दासेणं दाससरिसं कय, काकेण काकसरिसं कयं साणेण साणमरिसं कय, पाणं पाणसरिसं कयं से तं सम्यवेहम्मोवणीए) सर्ववैधोपनीत में सर्व प्रकार से विधर्मना प्रकट की जाती है।
शंका--ऐसा कोई भी पदार्थ नहीं है कि जिस में सर्व प्रकार से एक दूसरे की अपेक्षा विधर्मता रहे, क्योंकि सत्त्व प्रमेयत्व आदि धर्मों को लेकर सघ पदार्थों में समानता है ?
उत्तर--यह कहना ठिक है-परन्तु फिर भी जो इसमें विधर्मता प्रकट की गई है 'उसका तात्पर्य यह है कि-'वह विधर्मता उसी के साथ प्रकट की जाती है, अन्य किसी दूसरे के साथ नहीं । जैसे डोपा मह प्राय:वैधम्य पत्ता ४ामा भावी छ. (से कि त सव्ववेहम्मो वणीए ?) ३ मत ! सब वैधभ्यापनातनु शु तात्पर्य छ ।
उत्तर-(सव्ववेहम्मोवणीए ओवम्मे पत्थि-तहा वि तेणेव तस्स ओवम्म कीरइ जहा-णीएणं णीयसरिसं कयं, दासेणं दाससरिसं कयं, काकेणं काकसरिसं कय, साणेण माणसरिसं कय, पाणेणं पाणसरिसं कय से त सव्ववेहम्मो वणीए) स वैधभ्यापनीतमा स २थी विधता ४ ४२वामा मावी.
શંકા-એ કઈ પદાર્થ નથી કે જેમાં સર્વ પ્રકારથી એકબીજાની અપેક્ષાએ વૈધમ્ય હોય, કેમ કે સત્તવ પ્રમેયત્વ વગેરેમાં ધમેને લઈને સર્વ પદાર્થોમાં સમાનતા છે ?
ઉત્તર-આ કહેવું બરાબર છે. પરંતુ છતાંએ જે આમાં વિધર્મતા પ્રકટ કરવામાં આવી છે, તેનું તાત્પર્ય આ પ્રમાણે છે કે “તે વિધર્મતા તેની સાથે જ પ્રકટ કરવામાં આવે છે, બીજા કેઇની સાથે નહિ. જેમ કે નીચ
For Private And Personal Use Only