Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र भावो बोध्यः। लोकेऽप्येवं दृश्यते, यथा-गगनं गगनाकारं 'सागरः साग. रोपमः, । रामरावणयोयुद्धं रामराक्षणयोरिव ॥१॥" इति । अथ वैधौंपनीतं निरू पयति-से कि तं वेहम्मोवणीए' इत्यादि । वैधम्योपनीतम्-वैधर्येण सादृश्येन उपनीतम्-उपनयो यत्र तदौपम्यं वैधम्योपनीतम् । इदमपि किंचिद् वैधयोंपनीतप्रायोवैधयोंपनीतसर्ववैधयोपनी तेति त्रिविधम् । तत्र किंचिद्वैधयोपनीतं यथाशाबलेयः-शबलाया गोरपत्यं, न तथा बाहुलेया बहुलाया गोरपत्यम् , यथा च बाहुलेयो न तथा शावलेय इति । अत्र च शेषधमै स्तुल्यत्वेऽपि भिन्ननिमत्तजसकता है उन्हें तो वे ही कर सकते हैं । इसी प्रकार चक्रवर्ती ने चक्रवर्ती के समान किया है 'इत्यादि वाक्यों का भी तात्पर्य जानना चाहिये । लोक में भी तो ऐसा देखा जाता है कि
'गगनं गगनाकारं, सागरः सागरोपमः,
रामरावणयोयुद्ध रामरावणयोरिव'। (से किं तं तं वेहम्मोवणीए ?) हे भदन्त ! वैवोपनीत का क्या तात्पर्य है ? (वेहम्मोवणीए तिविहे पण्णत्ते)
उत्तर--वैधयोंपनीत तीन प्रकार का कहा गया है । (तं जहा) जैसे (किंचिवेहम्मोवणीए, पायवेहम्मोवणीए, सव्ववेहम्मोवणीए) किञ्चित् वैधोपनीत, प्राय वैधम्योंपनीत, सर्ववैधयोंपनीत । (से कि त किश्चिवेहम्मोवणीए? ) हे भदन्त! वह किश्चत् वैधयॉंपनीत क्या है ?
उत्तर--(किंचिवेहम्मोवणीए जहा सामलेरो न तहा बाहु लेगे जहा बाहुलेरो न तहा सामलेरो से तं किंचिवेहम्मोवणीए) वह તે કાર્યોને તે તેને જ કરવાની શક્તિ ધરાવે છે. આ રીતે ચક્રવર્તીએ ચક્રવર્તી જેવું જ કર્યું છે “વગેરે વાનું તાત્પર્ય પણ સમજી લેવું જોઈએ. લેકમાં પણ આ પ્રમાણે જોવામાં આવે છે કે -
गगनं गगनाकारं, सागरः सागरोपमः ।
रामरावणयो युद्ध रामरावणयो रिव ॥१॥ (से कि वेहम्मोवणीए ?) 8 महत! वैधभ्यापनात तात्पर्य शुछ ? (वेहम्मोवणीए तिविहे पणत्ते)
उत्तर-वैधभ्यापनातना र २ छ. (तजहा) भ (किंचिवेहम्मोवणीए, पायवेहम्मोवणीए, सव्ववेहम्मोवणीए) वियित् वैधभ्यापनात, प्रायः वैधभ्यापनात. स वैधभ्यापनीत. (से कि त किचिवेहम्मोवणीए १). ભદંત ! તે કિચિત વૈધર્મોપનીત શું છે ?
उत्तर-(किचिवेहम्मोवणीए जहा सामलेरो न तहा बाहुलेगे जहा बाहुलेरो न तहा मामलेरो से तं किंचिवेहम्मोवणीए) तेथित् वैधभ्यांपनीत,
For Private And Personal Use Only