Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् ५२५ भवन्ति, अतो असुमात्रा तब निपुणेन भाव्यमिति । तथा-एमादमागबना. दीनां विपर्यासे-परीत्येऽपि त्रिविधं ग्रहणं भवति । तच तदेवातीतिकालग्रहणादिकं बोध्यम् । तत्रासीतकालग्रहममेवं बोध्यम्-कधिज्जनः इतोऽपि देवाद देशान्तरं समावातः । तेन तत्र निस्सनानि वनानि, अनिष्पनसस्यां वा मेदिनी, शुष्काणि च कुण्डसरोनदीदीपिकातडागादीनि दृष्ट्वा साध्यते अनुमीयते, यथाकुष्टिरासीदिति । अनुमानप्रयोगश्चेत्थम् अयं देशः कुवृष्टिमान् , दुर्भिक्ष इत्यर्थः, निस्तृणवनादिदर्शनात् , तद्देशवदिति । वर्तमानकालग्रहणमेवं विनेयम्-कोऽपि जनः कस्मिंश्चिद् देशे समागतः । तत्र गोचराग्रगतं साधु भिक्षामलभमानं दृष्ट्वा दिनानां अन्यतमस्य वा दर्शनात् तद्देशवत्' इस प्रकार यह अनागतकाल ग्रहण है । (एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तं जहांअतीयकालग्गहणं पडुप्पण्णकालग्गहणं अणागयकालग्गहणं) इन उद्गत तृणवनादि कों की विपरीतता में भी तीन प्रकार का ग्रहण होता हैवह इस प्रकार से है-जैसे कोई मनुष्य किसी देश से दूसरे किसी देश में आया-वहां उसने तृण रहित बनों को अनिष्पन्न धान्यवाली भूमि को एवं शुष्क, कुण्ड, सर नदी, दीर्घिका तथा तडाग आदिकों को देखा-तब देखकर उसने ऐसा अनुमान किया कि 'अयं देशः दुर्भिक्षः निस्तृणवनादिदर्शनातू तद्देशवत्' निस्तृणवनादिके देखने से, पहिले देखे हुए दूसरे देश के जैसा इस देश में वृष्टि नहीं हुई है। यह अतीत ग्रहण है। वर्तमान काल ग्रहण इस प्रकार से है-कोई मनुष्य किसी देश में आया वहां उसने पहिले से भिक्षा के लिये आये हुए किसी साधुको भिक्षा के लाभ से विहीन देखकर ऐसा अनुमान
मा प्रमाणे मी मनात घर छे. (एएसिं चेव विवज्जासे तिविहं गहणं भवइ, तं जहा अतीय कालग्गहणं पडुप्पण्णकालगणं अणागयकालग्ाहणं) मा ઉદ્દગત તૃણવનાદિકેની વિપરીતતામાં પણ ત્રણ પ્રકારનું ગ્રહણ થાય છે. તે આ પ્રમાણે છે. જેમ કોઈ માણસ કે દેશમાંથી કે ઈ બીજા દેશમાં ગયે ત્યાં તેણે તૃણ રહિત વનને, અનિષ્પન્ન ધાન્ય યુક્ત ભૂમિને તેમજ શુષ્ક, કુંડ સર નદી, દીકિા તથા તડાગ વગેરેને જોયાં, ત્યારે આ બધું જોઈને તેણે આ
तर्नु अनुमान है 'अयं देशः दुर्भिक्षः निस्तृणानादिदर्शनात् तद्देशवत् । નિર્વાણુ વનાદિ ને જેવાથી પહેલાં જોયેલા બીજા દેશની જેમ આ દેશમાં પણ વૃષ્ટિ થઈ નથી. આ અતીત ગ્રહણ છે. વર્તમાનકાળ ગ્રહણ આ પ્રમાણે છે કઈ માણસ, કોઈ દેશમાં ગયે. ત્યાં તેણે ભિક્ષાર્જન માટે આવેલા કેઈ સાધુને ભિક્ષા લાભથી વંચિત જોઈને આ જાતનું અનુમાન કર્યું કે અહીં અત્યારે
For Private And Personal Use Only