Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५२२
अनुयोगद्वारसूत्रे
-
=
अतीतकालेन ग्रहणं यथा भवति तथोच्यते यथा कश्चिज्जनः कस्मिंश्चिद् देशे तेन उत्तणानि - उद्गततृणानि येषु तानि वनानि, तथा - निष्पन्नसस्यां निष्पन्नानि= निवृत्तानि सस्यानि यस्यां सा तथा तां मेदिनीं = पृथिवीं तथापूर्णानि =जलपूरितानि कुण्डलरोनदीदीर्घिकातडागादीनि - तत्र - कुण्डं जलाशयविशेषः, सरः = कासारः, नदी प्रसिद्धा, दीर्घिका=वापी, तडागः = पसिद्धः, एतदादीनि जलस्थानानि वा एवं साध्यते = अनुमीयते यदत्र सुवृष्टिरासीदिति । अनुमानमयोगश्चेत्थम्-इह देशे सुदृष्टिरासीत् समुत्पन्नतृणवनसस्य पूर्णमेदिनी
,
Acharya Shri Kailassagarsuri Gyanmandir
बात होने वाली हो उसे अनुमित कर लेता है। (से किं तं अईयकालग) हे भदन्त | वह अतीतकाल ग्रहण क्या है ?
उत्तर--(अईयकोलग्गहणं) अतीत काल ग्रहण इस प्रकार से है-( उसणाणि बणाणि, निष्कण्णसस्तं वा मेणि पुष्णाणि य कुंडसरणई दीहिया तड़ागाई पासित्ता तेणं साहिज्जह, जहा सुबुट्टी आसी) जैसे कोई मनुष्य किसी देश में गया वहाँ उसने जंगलों में घास ऊगी हुई देखी, पृथिवी को सस्याङ्कुरों से हरि भरी देखी, कुण्ड, सर, नदी, वापी, और तडाग इन सब को जल से भरा हुआ देखा, तो देखकर उसने अनुमान लगाया कि- 'यहां पर बहुत अच्छी वर्षा हुई है । तब उसने ऐसा अनुमान प्रयोग किया कि-' इह देशे सुवृष्टिः आसीत् समुत्पन्न तृणवनसस्यपूर्णमेदिनी जलपूर्णकुण्डादिदर्शनात् तदेशवत्' । ( से
अकालग्गहणं) इस प्रकार अतीत में हुई वृष्टि का परिच्छेद
थे वात थनारी छे, तेनुं अनुमान पुरी से छे. (से किं तं अईयकाल गहणं ) डे ભદત! અતીતકાળ ગ્રહણ શું છે ?
उत्तर- (उत्तणाणि, वाणि, निष्कण्णसरसं वा मेइणि पुष्णाणि य कुंड वरणईदीहिया तडागाई पासित्ता ते णं साहिज्जइ, जहा सुवुट्ठी आसी) भेभ કોઈ મનુષ્ય કોઈ દેશમાં ગયા. ત્યાં તે માણસે જ ગલમાં ઘાસ ઊગેલું જોયું, પૃથ્વીને સસ્યાંકુરાથી હરિત વણી થયેલી જોઇ, કું'ડ સર, નદી, વાળી, અને તડાગ આ સર્વને જલથી સ'પૂરિત જોયાં, આ મધુ જોક ને તે અનુમાન કરવા લાગ્યા કે અહીં બહુ જ સારી વષઁ થઈ છે. ત્યારે તેણે આ જાતના अनुभाननेो प्रयोग 'इह देशे सुदृष्टिः आसीत् समुत्पन्नतृणवन सस्यपूर्ण मेदिनी जलपूर्ण कुडादिदर्शनात् तद्देशक्त् ” ( से तं अईयकालग्गहणं ) આ રીતે અતીતમાં થયેલ વૃષ્ટિના પરિચ્છેદ, અતીતકાળ ગ્રહણ છે અહી'
For Private And Personal Use Only