Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१७ ध्यन्तरादीनामौदारिकादिशरीरनि० ४६९ तानि ? गौतम ! वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-बद्धानि च मुक्तानि च । तर खलु यानि तानि बद्धानि तानि खलु असंख्येयानि, असंख्ये. याभिः उत्सपिण्यवसर्पिणीभिः अपहियन्ते कालतः । क्षेत्रतः असंख्येयाः श्रेणयः प्रतरस्य असंख्येय मागे । तासां खलु श्रेणीनां विष्कम्भसूचिः अंगुलद्वितीयवर्गमूल तृतीयवर्गमूलमत्युत्पन्नम् , अथवा खलु अंगुलतृतीयवर्गमूलं घनप्रमाणमात्राः श्रेयः । मुक्तानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । आहारक शरीराणि यथा नैरपिकाणाम् । तैजसकामकशरीराणि यथा एतेषामेव वैक्रियशरीराणि तथा भणितव्यानि। तदेतत मूक्ष्म पल्योपमम् । तदेतत् क्षेत्रपल्योपमम् । तदेतत् पल्योपमम् तदेतत् विभागनिष्पन्नम् । तदेतत् कालप्रमाणम् ॥मू०२१७॥
टीका-'वाणमंतराणं' इत्यादि
व्यन्तरदेवानां द्विविधान्य प्यौदारिकशरीराणि नारकौदारिकशरीरवद् बोध्यानि । तथा-व्यन्तरदेवानां वैक्रियशरीराग्यपि बद्धमुक्तेति द्विविधानि बोध्यानि ।
अब सूत्रकार व्यन्तरादिक देवों के औदारिक शरीरों का प्रति. पादन करते है --'वाणमंतराणं ओरालियसरीरा' इत्यादि।
शब्दार्थ--(वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं) व्यन्तर देवों के औदारिक शरीरों का प्रमाण नारकों के औदारिक शरीरों के प्रमाण के जैसा जानना चाहिये-तात्पर्य यह है कि बद्ध और मुक्त
औदारिक शरीरों के भेदों में से बद्ध औदारिक शरीर तो व्यन्तरों के होते नहीं हैं। मुक्त जो औदारिक शरीर हैं वे पूर्वभवों की अपेक्षा अनंत होते हैं । (वाणमंतराणं भंते केवइया वेउब्वियसरीरा पण्णता?) हे भदन्त! व्यन्तर देवों के कितने वैक्रिय शरीर कहे गये है ? (गोयमा) हे गौतम ! (वे उब्धियसरीरा) वैक्रिय शरीर (दुविहा पण्णत्ता) दो
હવે સૂત્રકાર વ્યક્તના ઔદારિક વગેરે શરીરનું પ્રતિપાદન કરે છે. 'वाणमंतराणं ओरालियसरीरा' इत्यादि ।।
शहाथ-(वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं) व्यतर दोना ઔદરિક શરાનું પ્રમાણ નારકના ઔદ્યારિક શરીરોના પ્રમાણની જેમ જાણવું જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે બદ્ધ અને મુકત ઔદારિક શરીરના ભેદમાંથી બદ્ધ ઔદારિક શરીરે તે વ્યતરનાં હોતા નથી. મુકત જે ઔદારિક શરીરો છે, તે પૂર્વભવોની અપેક્ષાએ सनत डाय छे. (वाणमंतराणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता १) मत ! व्यतरवाना tai वैठिय शरी। वामां माया छ ? (गोयमा) 3 गीतम! (वेव्वियसरीरा) वैठिय शरी। (दुविहा पण्णत्ता) मे ॥२॥
For Private And Personal Use Only