Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१७ व्यन्तरादीनामौदारिकादिशरीरनि० १७५ विष्कम्भसूचिः कियत्ममाणा गृह्यते ? इत्याह-द्विषट्पञ्चाशदङ्गुलशतवर्गपतिभागः प्रतरस्येति । प्रतरस्य पतरसम्बन्धी द्विषट्पञ्चाशदगुलशतवर्गप्रतिभाग:द्विगुणितं यत् षट् पश्चाशदधिकमङ्गुलशतं-द्वादशाधिकमगुलशतत्रयम् , तस्य यो वर्ग:वर्गमूलं तो यः प्रतिभागः अंशस्तत्पमाणा विष्कम्भसूचिरित्यर्थः । अस्यां विष्कम्भमूच्यामसंख्येयाः प्रदेशा भवन्ति । इत्थं च क्षेत्रतो वैक्रियशरीराणि विष्कम्भमूचिप्रदेशसमसंख्पकानि बोध्यानीति भावः । मुक्तानि वैक्रियशरीराणि औधिकौदारिकवत् बोध्यानि । आहारकशरीराणि नैरयिकाहारकशरीरवद् बोगया हैं। यहां विष्कंभसूचि का प्रमाण प्रतर संबन्धी द्विषट्पञ्चाशदगुलशतवर्गप्रतिभागरूप लिया गया है। अर्थात् २५६ प्रतरांगुलों का वर्गमूलरूप जो प्रतिभाग-अंश-है उस अंशरूप यहां विष्कंभसूचिली गई हैं । इस विष्कंभसूचि में असंख्यात प्रदेश होते हैं । इस प्रकार क्षेत्र की अपेक्षा ज्योतिष्क देवों के वैक्रियशरीर विकभसूचि के प्रदेशों के बराबर हैं। (मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणि यया) ज्योतिष्क देवों के मुक्त वैक्रियशरीरों का प्रमाण सामान्य मुक्त औदारिक शरीरों के प्रमाण तुल्य जानना चाहिये। सामान्य मुक्त औदारिक शरीरों का प्रमाण अनंत कहा गया है-अतः इसके मुक्त वैक्रियशरीरों का प्रमाण भी अनंत है। (आहारयसरीरा जहा नेरइयाण तहा भाणियचा) ज्योतिष्क देवों के आहारक शरीरों का प्रमाण नारकियों के आहारक शरीरों के प्रमाण बराबर जाननो મહાદડકમાં કહેવામાં આવ્યું છે. અહીં વિષ્કભસૂચિનું પ્રમાણ પ્રતર સંબંધી દ્વિ ષ પંચાશદંગલ શતવ પ્રતિભાગ રૂ૫ ગ્રહણ કરવામાં આવ્યું છે. એટલે કે ૨૫૬ પ્રતરાં ગુલેના વર્ગમૂળ રૂપ જે પ્રતિભાગ અંશ છે. તે અંશ રૂપ અહીં વિષઁભ સૂચિ ગ્રહણ કરવામાં આવી છે. આ વિષ્ફભસૂચિમાં અસખ્યાત પ્રદેશ હોય છે. આ પ્રમાણે ક્ષેત્રની અપેક્ષા જ્યોતિષ્ક દેના वैठिय शरी। वि० सूथिना प्रशानी राम२ छ. (मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियब्वा) wयोति देवाना भुत वैठिय શરીરનું પ્રમાણે સામાન્ય મુક્ત દારિક શરીરના પ્રમાણુ તુલ્ય જાણવું જોઈએ. સામાન્ય મુક્ત દારિક શરીરોનું પ્રમાણ અનંત કહેવામાં આવ્યું છે. એટલા માટે એમના મુકત વક્રિય શરીરોનું પ્રમાણ પણ અનંત છે. (आहारगसरीरा जहा नेर इयाणं तहा भाणियव्वा) याति०हवाना माहा२४ શરીરનું પ્રમાણ નારકીઓના આહારક શરીરના પ્રમાણુ તુલ્ય જાણવું જોઇએ.
For Private And Personal Use Only