Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनिरूपणम् ४६३ खण्डैरपहरणे कथमसंख्योत्सर्पिण्यवसर्पिणीकालो व्यश्येति ? इति चेदाह - क्षेत्रस्यातिसूक्ष्मत्वात् असंख्येयोत्सवसर्पिणीकालेन तदपहारस्य युक्तत्वात्, अतो नास्ति दोषः । उक्तं च
“सुमो य होइ कालो, तत्तो मुहुमयरं हवइ खेत्तं । अंगुळढीमेत उस्सप्पिणी भो असंखेज्जा ||"
छाया - सूक्ष्म भवति कालः, ततः सूक्ष्मतरं भवति क्षेत्रम् । अंगुलश्रेणीमात्रे उत्सर्पिषोऽसंख्येयाः ॥ इति ॥
एतावता सन्दर्भेग मनुष्याणां बद्धान्यौदा रिकशरीराण्युक्तानि । एषां मुक्तान्यौदारिकशरीराणि अधिकौदारिकमुक्तसरीषद् बोध्यानि । तथा मनुष्याणां -
शंका- एक श्रेणिका यथोक्त प्रमाणोपेत खंडों द्वारा अपहरण करने में असंख्यात उत्सर्पिणी अवसर्पिणी काल कैसे व्यतीत हो जाता है ?
उत्तर - क्षेत्र अति सूक्ष्म होता हैं । इसलिये उसके अपहार में असंख्यात उत्सर्पिणी और अवसर्पिणी काल का समय व्यतीत होना युक्त है। कहा भी है- 'सुहुमो य होइ कालो' इत्यादि कि काल सूक्ष्म होता है परन्तु काल से भी सूक्ष्मतर क्षेत्र होता है । अंगुल श्रेणिमात्र क्षेत्र में असंख्यात उत्सर्पिणी काल हैं। इतने संदर्भ से मनुष्यों के बद्ध औदारिक शरीर कहे अब सूत्रकार इनके मुक्त औदारिक शरीर कितने होते हैं यह बात कहते हैं - ( मुक्केल्लया जहा ओरालिया तहा भणियव्वा) मनुष्यों के मुक्त भौदारिक शरीरों का प्रमाण सामान्यमुक्त औदारिक शरीरों के जैसा अनंत हैं । ) मणुस्सा णं
શંકા-એક શ્રેણિના યથાકત પ્રમાણેાપેત ખંડ વડે અપહરણ કરવામાં અસ ́ખ્યાત ઉત્સર્પિણી અવસર્પિણી કાળ કેવી રીતે પસાર થઈ જાય છે?
ઉત્તર-ક્ષેત્ર અતિસૂક્ષ્મ હોય છે. એટલા માટે તેના અપહારમાં અસં ખ્યાત ઉત્સર્પિણી અને અવસર્પિણી કાળ જેટલેા સમય પસાર થાય તે ખરા भर छे. म्ह्युं पशु छे: है- 'सुहुमो य होइ कालो इत्यादि' आण सूक्ष्म होय छे, परन्तु કાળ કરતાં પણ સૂક્ષ્મતર ક્ષેત્ર હાય છે. અ'ગુલ શ્રેણિમાત્ર ક્ષેત્રમાં અસખ્યાત ઉત્સર્પિણી કાળ છે. આટલા સંદર્ભોથી મનુષ્યાના ખદ્ધ ઔદારિક શરીર વિષે કહ્યુ છે. હવે સૂત્રકાર એમના મુકત ઔદારિક શરીર કેટલા હાય છે ? આ वातस्यष्ट रे छे. ( मुक्केल्लया जहा ओहिया ओरालिया तहा भाणियव्वा ) મનુષ્યેાના મુકત ઔદારિક શરીરનું પ્રમાણુ સામાન્ય મુક્ત ઔદારિક શરી
For Private And Personal Use Only