Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र२१४ पृथ्वीकायिकादीनामौदारिकादिशरीरनि० ४३५ बोध्यानि । एवमकायिक तेजाकायिकेष्वपि बोध्यम्। वायुकायिकेषु वैक्रियकृतो विशेषो लभ्यतेऽतस्तं दर्शयितुमाह-'वायुकाइयाण मंते !' इत्यादि-वायुकायिकानां वैक्रियशरीराणि बद्धमुक्तेति द्विविधानि । तत्र बद्धानि असंख्येयसंख्यकानि भवन्ति । एतेषामसंख्येयसंख्यकत्वमतोऽस्ति, यत एतानि शरीराणि समये समये पतिसमयम् अपहियमाणानि अपहियमाणानि=निस्सार्यमाणानि निस्सार्यमाणानि क्षेत्रपल्योपमस्यासंख्येयभागवत्तिनमापदेशसमसंख्प: समयैरपहियन्ते निस्सार्यन्ते। क्षेत्रपल्योपमासंख्येयभागवतिनभःप्रदेशराशितुल्यान्येतानि शरीराणि भवन्तीत्यर्थः । इदं च परप्रत्ययार्थ प्ररूपणामात्रमवसेयम् । वस्तुतस्तु एतानि न केनाऽपि कदाचिदपहियन्ते । अमुमेवार्थ दर्शयति-नो चैव खलु अपहृतानि स्युरिति । अत्र शङ्कते कश्चित् ,-ननु सर्वेऽपि वायुकायिका असंख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, कथं तर्हि तेषां वैक्रियशरीरिणः स्तोकाः पठयन्ते ? इति चेदाहवायुकायिकाः मूक्ष्मापर्याप्तसूक्ष्मपर्याप्तबादरापर्याप्तबादरपर्याप्तेति चतुर्भेदाः। तत्र-सूक्ष्मापर्याप्त सूक्ष्मपर्याप्तबादरापर्याप्ताश्चेति त्रयो भेदा असंख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिरहिताश्च सन्ति । बादरपर्याप्तास्तु सर्वेऽपि प्रतरासंख्येयभागवतिनो ये नमःमदेशाः सन्ति, तत्समसंख्यका उच्यन्ते । बादरपर्याप्तेष्वपि तदसंख्येयभागवत्तिन एव वैक्रियलब्धि युक्ता भवन्ति नातिरिक्ताः । वैक्रियलब्धियुक्ताश्चापि ये भवन्ति, तेष्वप्यसंख्यातभागवतिन एव बद्धवैक्रियशरीरयुक्ता भवन्ति न तु ततोऽधिकाः, अतः पूर्वोक्तसंख्यकान्येव बद्धक्रियशरीराणि भवन्ति अनंत होते हैं तैजस और कार्मण शरीर बद्ध और मुक्तरूप में यहां क्रमशः असंख्यात और अनंत्व होते हैं । इसी प्रकार की अप्कायिक
और तैजसकायिक जीवों में भी इन पांच शरीरों की बद्ध और मुक्त प्रकारों को लेकर घटना कर लेनी चाहिये । वायुकाधिक जीवों में औदा. रिक आहारक ततस और कार्मण इन चारों शरीरों की संख्या पृथिवी. कायिकजीवों के इन चार शरीरों की संख्या के बराबर ही कही गई है-परन्तु यहां असंख्यात बद्धवैक्रियशरीरों का भी अस्तित्व कहा રૂપમાં અહીં કમશઃ અસંખ્યાત અને અનંત હોય છે આ પ્રમાણે જ અપ કાયિક તેમજ સૈજકાયિક જીવનમાં પણ આ પાંચ શરીરની બદ્ધ અને મુકત પ્રકારના આધારે ઘટન કરી લેવી જોઈએ વાયુકાયિક જીવમાં દારિક, આહારક, તૈજસ અને કામણ આ ચાર-ચાર શરીરની સંખ્યા પૃથિવીકાયિક જીવનાં આ ચાર શરીરોની સંખ્યાની બરાબર જ કહેવામાં આવી છે. પરંતુ અહીં અસંખ્યાત, બદ્ધ વૈકિય શરીરનું પણ અસ્તિત્વ કહેવામાં
For Private And Personal Use Only