Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुयोगचन्द्रिका टीका सूत्र २१२ ओघतो वैक्रियाविशरीरसंख्यानिरूपणम् ३९९ राणि द्विविधानि प्राप्तानि, तद्यथा-वद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु अनन्ताभिः उत्सर्पिण्यवसर्पिणीभिः अपहियन्ते काळतः । क्षेत्रतः आन्ताः लोकाः। द्रव्यतः सिद्धेभ्योऽनन्तगुणानि सर्वजीवानाम् अनन्तभागोनानि । तत्र खलु यानि तानि मुक्तानि तानि खलु अनन्ताभिः उत्सपिण्यवसर्पिणीभिः अपहियन्ते कालतः । क्षेत्रतः अनन्ताः लोकाः । द्रव्यतः सर्वजीवेभ्यः शरीर कितने कहे गये हैं। (गोयमा! तेथगसरीरा दुविहा पण्णत्ता) हे गौतम ! तैजस शरीर दो प्रकार के कहे गये हैं-(तं जहा) वे प्रकार ये हैं (बद्धेल्लया य मुक्केल्लया य) १ बद्ध और दूसरे मुक्त । (तस्थ णं जे ते बद्धेल्लया तेणं अणंता, अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ) इनमें जो बद्ध तैजस शरीर हैं, वे काल की अपेक्षा सामान्य रूप से अनन्त हैं । अनल उत्सर्पिणी अवसर्पिणी काल के समयों बराबर हैं-अर्थात् उत्सर्पिणी और अवसर्पिणी काल के एक समय पर उन्हें व्यवस्थापित किया जावे तो भी ये सब व्यवस्थापित नहीं हो सकते-उन्हें रखने के लिये क्रमशः एक २ समय पर अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी काल अपेक्षित होते हैं-अतः अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी काल के जितने समय हैं, उतने बद्ध तैजस शरीर है। (खेत्तओ अणंता लोगो)क्षेत्र की अपेक्षा बद्ध तैजस शरीर अनंतलोक प्रमाण-अनंत तेसशरीर में १२नां अपामा माव्यां छे. (तंजहा) । । । प्रमाणे छ (बद्धेल्लया य मुक्केल्लया य) १ म अने द्वितीय भुत (तत्थ णं जे ते बद्धेस्लया वेणं अणंता, अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ) આમાં જે બદ્ધ તૈજસશરીર છે, તે કાળની અપેક્ષા સામાન્ય રૂપથી અનંત છે. અનંત ઉત્સર્પિણી અવસર્પિણી કાળના સમચની બરાબર છે. એટલે કે ઉત્સર્પિણી અને અવસર્પિણી કાળના એક સમય પર જે તેમને વ્યવસ્થાપિત કણવામાં આવે તે પણ આ બધાં વ્યવસ્થાપિત થઈ શકે નહીં તેમને મૂકવા માટે ક્રમશઃ એક એક સમય પર અનંત ઉત્સર્પિણી અને અનંત અવસર્પિણી કાળ અપેક્ષિત હોય છે. એટલા માટે અનંત ઉત્સર્પિણી અને અનંત અવસર્પિણી કાળના २८मा सभयो छ, तर म तेस शरी। छे. (खेत्तओ अणंता लोगा। क्षेत्रनी अपेक्षा र सशरीर मन ४ प्रमाण प्रदेशमा परिमित छ. (दव्वमो
For Private And Personal Use Only