Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१२ ओघतो वैक्रियादिशरीरसंख्यानिरूपणम् ४०१
टीका - 'केवइया णं भंते' इत्यादि
एतानि वैक्रियशरीराणि नारकदेवानां सर्वदेव बद्धानि भवन्ति । मनुष्यतिरक्षां तु वैकिलब्धिमताम् उत्तरवै क्रियकरणकाले एतानि वैक्रियशरीराणि बद्धानि भवन्ति । इत्थं च चतुर्गतिकानामपि जीवानां बद्धानि वैक्रियशरीराण्यसंख्येयानि भवन्ति । तानि च वैक्रियशरीराणि कालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समया भवन्ति तावन्ति, अर्थात् असंख्येयानि भवन्ति । क्षेत्रतस्तु प्रतरस्य= पूर्वोक्तमतरस्य असंख्येयभागवर्त्तिन्यः असंख्येयाः श्रेणयो बोध्याः । पूर्वोक्तप्रतरासंख्येयभाग व संख्येयश्रेणीनां यो नमःम देशराशिस्तत्संख्यकानि वैक्रियशरीराणि क्षेत्रतो बोध्यानीति भावः । मुक्तानि वैक्रियशरीराणि मुक्तौदारिकशरीरवद बोध्यानि । अथ ओघत आहारकशरीराणि निरूपयति- 'केवइया णं भंते! सरीरावि भाणियन्त्रा) जिस प्रकार तैजस शरीर की वक्तव्यता पहले कही गई हैं उसी प्रकार कार्मणशरीर के विषय में भी जान लेना चाहिये ॥ सू० २१२ ॥
"
भावार्थ - ये वैक्रियशरीर नारक और देवों के सदा बद्ध ही होते हैं किन्तु मनुष्य और तिर्थयों के तो वैक्रियलब्धिधारी होते हैं उनके वैक्रिय करने के समय में वैक्रियशरीर बद्ध होते हैं । इस प्रकार चतु गतिक जीवों के बद्धवैक्रियशरीर असंख्यात होते हैं। वे वैक्रियशरीर कालकी अपेक्षा असंख्यात उत्सर्पिणी अवसर्पिणियों में जितने समय होते हैं उतने प्रमाण के असंख्यात होते हैं । क्षेत्र से पूर्वोक्त प्रतर के असंख्यातवे भागमें असंख्यात श्रेणियां होती हैं । उन प्रतर के असंख्यात बद्ध वैक्रियशरीर होते हैं । यह बद्ध वैक्रियशरीर का कथन બુદ્ધ અને સુકેતના ભેદથી એ પ્રકારના હાય છે. जहा derसरीरा तहां कम्मगसरीरा वि भाणियव्वा' ने रीते ते सशरीरनुं प्रथन पडेसां वामां આવ્યું છે, એજ પ્રમાણે કામ ણુશરીરના સંબંધમાં સમજી લેવુ'. સૂ૦૨૧૨॥ ભાવાથૅનારક અને ઢવાને વૈક્રિયશરીર સદા અદ્ધ જ હાય છે. પરંતુ મનુષ્યા અને તિયાને તા જે વૈક્રિયલબ્ધિધારી હોય છે, તેને વૈક્રિય કરવાને સમયે વૈક્રિયશીર બદ્ધ હાય છે. એજ પ્રમાણે ચારગતિવાળા જીવાને અદ્ધ વૈક્રિયશરીર અસખ્યાત ડાય છે. તે વૈક્રિયશરીરા કાળની અપેક્ષાએ અસખ્યાત ઉપિ ણી અવસિ ણીયામાં જેટલા સમય હાય છે. એટલા પ્રમાણના અસખ્યાત હૈાય છે. એ પ્રતરના અસ`ખ્યાતમા ભાગમાં રહેલ અસ`ખ્યાત શ્રેણીયાની જેટલી આકાશપ્રદેશરાશિ છે, એટલા પ્રમાણુના
अ० ५१
For Private And Personal Use Only