Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २१० औदारिकादिशरीरसंख्यानिरूपणम् ३८९ रेण प्ररूपणा चेदुपलभ्यते तर्हि असत्कल्पनया प्ररूपणा अनावश्यकीत्यसत्कल्पना नाश्रिता । ननु औदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात्तेषां शरीराण्यपि अन नानि वक्तव्यानि कथमसंख्येयान्युक्तानि ? इति चेदाह-प्रत्येकशरीरिणामसंख्येयत्वात्तेषां शरीराण्यपि असंख्यातानि । साधारणशरीरिणस्त्वनन्ताः, किन्तु तेषामेकैक जीवस्य एकैकं शरीरं नास्ति, अपि तु अनन्तानामनन्तानां जीवानामेकै शरीरम् , इत्यत औदारिकशरीरिणामनन्येऽपि शरीरापसंख्यातान्येव भवन्तीति ।
अथ मुनान्यौदारिकशरीराणि प्ररूपयति-तत्थ णं जे ते मुक्केल्लगा' इत्यादि । भवान्तरसंक्रमणे मोक्षगमनकाले वा जीवः यान्यौदारिकशरीराणि मुक्तानि तान्यनन्तापि भवन्ति । अनन्तान्यपि अनन्तानि सन्ति, अतो न ज्ञायते
उत्तर-दोष तो कुछ भी नहीं है । परन्तु सिद्धान्त सम्मत प्रकार से प्ररूपणा उपलब्ध होती है तो असत्कल्पना से प्ररूपणा करना अनावश्यक है।
शंका--औदारिक शरीरवाले, मनुष्य और तिर्यञ्च दोनों मिलकर अनंत हैं, इसलिये औदारिक शरीर भी अनंत ही कहना चाहिये। असंख्यात क्या कहे ?
उत्तर--प्रत्येक शरीरी असंख्यात हैं। इसलिये उनके शरीर भी असंख्यात हैं । यद्यपि साधारण शरीरी अनंन हैं, फिर उनमें एक २ जीव का एक २ शरीर जुदा जुदा नहीं है, किन्तु अनंत अनंत जीवोंएक एक ही शरीर होता है। इसलिये औदारिक शरीरी अनंत होने पर भी औदारिक शरीर असंख्यात ही होते हैं। भवान्तर में संक्र. मण करने पर अथवा मोक्ष गमन करने पर जीवों के द्वारा जो औदा
ઉત્તર-દોષ તે કોઈ પણ જાતનો નથી પરંતુ સિદ્ધાન્ત સમ્મત પ્રકારથી જ્યારે પ્રરૂપણ ઉપલબ્ધ હોય છે તે અસત્કલ્પનાથી પ્રરૂપણ કરવી मावश्य छ
શંકા-દારિક શરીરવાળા, મનુષ્ય અને તિર્યંચ અને અનંત છે. આથી દારિક શરીર પણ અનંત છે, આમ કહેવું જોઈએ અસંખ્યાત શા માટે કહેવામાં આવે ?
ઉત્તર– દરેકે દરેક શરીરી અસંખ્યાત છે એટલા માટે તેમાંના શરીર પણ અસંખ્યાત છે. જો કે સાધારણ શરીરી અનંત છે, અને તેમાં એક એક જીવનું એક એક શરીર જુદું જુદું નથી અનંત અનંત જીવોના એક એક જ શરીર હોય છે. એટલા માટે દારિક શરીરી અનંત હોવા છતાંએ દારિક શરીર અસંખ્યાત જ હોય છે ભવાન્તરમાં સંક્રમણ કરવાથી અથવા
For Private And Personal Use Only