Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १९० अवमानगणिमप्रमाणं च निरूपणम्
१०३
तथा - नालिकया = चतुर्हस्तममाणया नालिकाख्ययष्ट्या खातं = कूपादि मीयते । एवं युगामुलैरपि प्रदेशविशेषे तत्तद्विषये एतानि मेयत्वेनोपादीयन्ते । एतानि हस्तदण्डादीनि अवमानसंज्ञया विजयानीहीति द्वितीयगाथाऽर्थः । एतस्यामानप्रमाणस्य प्रयोजनमभिधातुमाह-एतेन हस्तादिना अवमानप्रमाणेन खातचितरचितक्ररुचितकटपटमित्तिपरिक्षेपसंश्रितानाम् तत्र - खातं = कूपादि चितम् = लोक में इसी प्रकार से रूढ़ि प्रचलित है । कूपादि का प्रमाण चार हाथ प्रमाण वाली नलिका से इस नामकी लकड़ी से मापा जाता है। इसी प्रकार से प्रदेश विशेष में युग, हस्त, मुसलइ न से भी तत् तत् विषय मापे जाते हैं । ये सब हस्त दण्डादिक अवमान संज्ञक जानना चाहिये । ऐसा द्वितीय गाधा का अर्थ है ।
1
अब सूत्रकार इस अवमान प्रमाण का क्या प्रयोजन है ? इसबात को शंका पुरस्सर प्रकट करते हैं -
शंका - (एएणं अवमाणपमाणेणं किं पओयणं) हे भदन्त ! इस अवमान प्रयाण से कौन सा प्रयोजन सिद्ध होता है ?
उत्तर- (एएणं अवमाणपमाणेणं खाय, चिरइय, करकचिय, कड, पड, भित्ति परिक्खेव संसियाणं दव्वाणं अवमाणपमाणनिव्वित्तिलक्खणं भवइ) इस हस्तादिरूप अवमान प्रमाण से खात, चित, रचित, क्रकचित, कट, पट, भित्ति, परिक्षेप अथवा नगर की परिखा इनमें संश्रित द्रव्यों के अवमान प्रमाण का परिज्ञान होता है।
જ થાય છે. ઈંડાદિકથી નહીં કેમકે લેાકમાં આ પ્રમાણે જ રૂઢિ પ્રચલિત છે. કૃપાદિક પ્રમાણુ ચાર હાથ જેટલી નાલિકાથી જાણવામાં આવે છે આ પ્રમાણે પ્રદેશ વિશેષમાં યુગ, હસ્ત, મુશલ આ બધા વડે પણ એમનાથી સંબધિત વિષયે માપવામાં આવે છે આ સર્વે હસ્તદ'ડાર્દિક અવમાન સજ્ઞક જાણવાં જોઇએ એવા દ્વિતીય ગાથાના અથ છે.
હવે સૂત્રકાર આ અવમાન પ્રમાણુના પ્રયજન વિષે પ્રશ્ન કરે છે.
- (एएणं अवमाणरमाणेणं किं पओयणं) डे लहांत ! या अवमान પ્રમાણથી કયુ* પ્રયજન સિદ્ધ થાય છે ?
उत्तर- (पण अवमाणपमाणेणं खाय चियरइय, करकचिय, कड, पड, भित्ति परिक्खेव संखियाणं दव्वाणं अवमाणपमाण निव्वित्तिक्खणं भवइ) मा हस्तादि ३५ अवमान प्रभाथी भात, थित, रथित, उचित, उट, पट, ભિત્તિ, પરિક્ષેપ અથવા નગરની પખિા આ બધામાં સ'ક્ષિત દ્રવ્યેાના અવમાન પ્રમાણુનું પરિજ્ઞાન હોય છે. રૂપાદિકને ખાત કહે છે. ઇષ્ટકાદિ ઈં
For Private And Personal Use Only