Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
अनुयोगद्वारसूत्रे
णाङ्गुलम् भववि-सहस्रमुत्सेधाङ्गुलानि एक प्रमाणांगुलमित्यर्थः । अथवा-परमप्रकर्षरूपं मानं प्राप्तमङ्गुलं प्रमाण गुल- नातः परं बृहत्तरमङ्गुलमस्तीति भावः । यद्वा-समस्तलोकव्यवहारराज्यादिस्थितेः प्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीका भगवानादिवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम् । सहस्रमुत्सेबागुलानि एक प्रमाणाङ्गुलमित्ये । वक्तव्ये मूले 'एगमेगस्स गो' इत्यादि सन्दर्भेण यत्प्रमागाङ्गुलं निरूपितं तत् काकिणीरत्नपरिज्ञानेन शिष्यबुद्धिर्विशदाभवत्यर्थं बोध्यम् । एतेनाङ्गुलममाणेन पडङगुलानि पादो द्वादशाङ्गुलानि भगवओ महावीरस्स अद्धगुलं) इसकी एक एक कोटिगत जो उत्सेघांगुल है, वह श्रमण भगवान् महावीर का एक अर्धांगुल है । (तं सहस्सगुणपमाणगुलं भवह) इस अर्धांगुल से हजारगुणा एक प्रमाणांगुल होता है । अर्थात् एक हजार उत्सेधांगुल एक प्रमाणांगुल को बनाते हैं। इसीलिये | ६ | "परमप्रकर्ष रूपं मानं प्राप्तम् अंगुलम् प्रमाणांगलं " ऐसी इसकी व्युत्पत्ति की गई है। यह वह अंगुल है कि जो परमप्रकर्ष रूप मान - परिमाण को प्राप्त है - इससे बडा और कोई दूसरा अंगुल नहीं है । अथवा -युग की आदि में समस्त लोकव्यवहार की एवं राज्यादि की स्थिति के प्रणेता होने से प्रमाणभूत भगवान् आदिनाथ या भरत हुए हैं। सो इनका जो अंगुल है-वह प्रमाणांगुल है । इस प्रकार प्रमाण पुरुष का जो अंगुल है, वह प्रमाणांगुल है । ऐसा भी इसका वाच्यार्थ निकलता है।
(6
"
शंका : - इस कथन का तो निष्कर्ष यही निकलता है कि 'एक हजार उत्सेधांगुलों का एक प्रमाणांगुल होता है।' जैसे कि ऊपर महावीरस्स अर्द्धगुलं) यानी मे मेड टिगत में उत्सेधांशुल छे, ते श्रम लगवान महावीरनो मे अर्धा गुल छे. (तं सहस्सगुणपमानंगुलं भवइ) ! અર્ધો ગુલથી એક હજાર ઉત્સેધાંશુલ એક પ્રમાણાંગુલી બનાવે છે એટલા માટે જ परमप्रकरूपं मानं प्राप्तम् अंगुरुम् प्रमाणांगुलम् ” खेवी मा શબ્દની વ્યુત્પત્તિ છે આ તે અંગુલ છે કે જે પરમ પ્રરૂપ માન–પરિ માણુ-પ્રાપ્ત છે એના કરતાં બીજો કેઇ અ ́ગુલ નથી અથવા યુગના પ્રારંભમાં સમસ્તલેાક વ્યવહારની અને રાજ્યાદિની સ્થિતિના પ્રણેતા હેાવાથી પ્રમાણભૂત ભગવાન ! આદિનાથ કે ભરત થયેલ છે તે એમને જે અચુક્ષ છે, તે પ્રમાણાંશુલ છે આ પ્રમણે પ્રમાણ પુરુષને જે અગુલ છે, તે પ્રમાણાંશુન્ન છે. એવા પણ આને વાચ્યા થઈ શકે છે.
શકા-આ ઉપર્યુક્ત સવ કથનના નિષ્કર્ષ એજ કે એક હજાર ઉત્સે ધ્રાંશુકેના એક પ્રમાણ ગુલ થાય છે, તે સૂત્રકારે આ પ્રમાણે જ કહેવું
For Private And Personal Use Only