Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सू २०२ समयस्वरूपनिरूपणम्
२३३ कस्मात् ? यस्मात् अनन्तानां संघाताना समुदयसमितिसमागमेन एकं पक्ष्म निष्पघते, उपरितने संघाते असिंघातिते अधस्तनः संघातो न विसंघात्यते, अन्य स्मिनकाले उपरितनः संघातः विसंघात्यते तस्मात् समयो न भवति । एतस्मादपि च खलु सूक्ष्मतरः समयः प्रज्ञप्तः श्रमणायुष्मन् ॥ मु० २०२॥
टीका-से किं तं' इत्यादि-अथ कोऽसौ समयः ? इति शिष्यमश्नः । समयस्यातिम्रक्ष्मत्वात् तस्य विस्तृता मरूपणाऽपेक्षिता । तां विना समयपरिज्ञानमशक्यम् । अत आह सूत्रकारः-समयस्य मरूपणां करिष्यामिम्ममयः संक्षेपतः पूर्वमुक्तोऽपि सूक्ष्मत्वान्न बुद्धिग्रामो भवति, अतस्तस्य विस्तृतां व्याख्यां करिष्या
समय, आवलिका आदिरूप जो कालके भेद हैं उनमें सर्व प्रथम समय का पाठ आया है-अतासूत्रकार इसके निर्णय निमित्त “से किं तं समए ?" इत्यादि सूत्र कहते हैं।-----
'से किं तं समए ?' इत्यादि। . शब्दार्थ-(से कि तं समए) हे भदन्त ! वह समय क्या है ?
उत्तर-(समयस्स णं परूवणं करिस्सामि) समय, काल का सब से अधिक सूक्ष्म अंश है । इसलिये जब तक इसकी विस्तृत प्ररूपणा नहीं की जायेगी तब तक इसका वास्तधिक स्वरूप प्रतिपादित नहीं हो सकेगा-इसलिये उसके वास्तविक स्वरूप का यथावत् परिज्ञान हो सके इस निमित्त सूत्रकार उसकी विस्तृतम्याख्या करेंगे। यद्यपि समय का संक्षिप्त स्वरूप पहिले कह दिया गया है-परन्तु फिर भी वह समय बहुत सूक्ष्म है, इसलिये सामान्यस्वरूप के कथन से वह बुद्धि ग्राह्य नहीं हो सकती है। इसीलिये सूत्रकार इसकी
સમય આવલિકા આદિ રૂપ જે ક લના ભેદો છે તેમાં સર્વપ્રથમ સમયનો પાઠ આવેલ છે. એટલા માટે સૂત્રકાર એના નિર્ણય નિમિત્તે ‘से किं तं समए' इत्यादि सूत्र हे छे.
" से कि तं समए ?" त्याहशहाथ-(मे कि तं समए) 3 मत ! ते समय शु ?
उत्तर-(समयस णं परवणं करिस्सामि) समय जन सी ४२त पारे સૂમાંશ છે. એથી જ્યાં સુધી આ સંબંધમાં વિસ્તૃત પ્રરૂપણ કરવામાં આવે નહીં, ત્યાં સુધી આનું વાસ્તવિક સ્વરૂપ નિરૂપિત થશે નહીં. તેના વારતવિક સ્વરૂપનું યથાવત્ પરિજ્ઞાન થાય તે માટે સૂત્રકાર તેની વિસ્તૃત વ્યાખ્યા કરશે જે તે સમયના સંક્ષિપ્ત સ્વરૂપ વિષે પહેલાં કહેવામાં આવ્યું છે, છતાં એ તે સમય અતીવ સૂક્ષ્મ છે, એટલા માટે સામાન્ય રવરૂપ કથનથી
अ०३०
For Private And Personal Use Only