Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् ३२९ भ्यधिकम् । मुरविनानानां भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जयन्येन चतुर्भागाल्योपमम्, उत्कर्षेण अर्द्धपल्योपमं पञ्चभिः वर्षशतैरभ्यधिकम् । ग्रहविधानानां भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ! गौतम ! जघन्येन चतुर्भागाल्योपमम्, उत्कर्षेग, पल्योपमम् । ग्रहविमानानां भदन्त ! देसीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन चतुर्भाग घउभागपलिओवम, उक्कोसेणं पलि मोवमं वाससस्तमनहियं) हे गौतम ! सूर्यविमानों के देवों की स्थिति जघन्य से तो पल्य का चौथे भाग प्रमाण है और उत्कृष्ट से एक हजार वर्ष अधिक पल्यो पम प्रमाण है । (नूरविमाणाणं भंते ! देवीणं केवायं कालं ठिई पण्णत्ता? गोयमा! जहन्नेणं च उभापलि ओवम उक्कोसे णं अपलि. ओवमं पंचहि वाससहि अमहियं) हे भदंत ! सूर्य विमानों की देवियों की स्थिति जघन्य से लो पल्प के चौथे भाग प्रमाण है और उत्कृष्ट ५००, पाच सौ वर्ष अधिक अर्धपल्योपम प्रमाण है। (गहविमाणाणं भंते ! देवाग केवड्यं कालं ठिई पण्णत्ता?) ग्रहविमानों के देवों की स्थिति कितने काल की कही गई है ? (गोया! जहन्नेणं चउभागपलिओ. वम उक्कोण पलि मोत्रमं) हे गौतम ! ग्रहविमानों के देवों की स्थिति जघन्य से पल्प के चतुर्थ भाग प्रमाण और उत्कृष्ट से एक पल्योपम प्रमाण कही गई । (गहविभाणाणं भंते ! देवीणं केवयं काल
भागपलिओवम', उक्कोसेणं पलिओम' वामसहस्समभहिय) : गौतम ! સૂર્યવિમાનોના દેવેની સ્થિતિ જઘન્યની અપેક્ષાએ તે પત્યના ચોથા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી એક હજાર વર્ષ અધિક પલ્યોપમ પ્રમાણ છે. (सूरविमाणाणं भंते ! वीणं केवइय' कालं ठिई पण्णत्ता १ गोयमा ! जहन्नेणं चउ. भारापलिओवम उककोसेणं अद्धपलि ओवम पंचहि वाससएहिं अमहिय) 3 ભદંત! સૂર્યવિાનની દેવિઓની સ્થિતિ જઘન્યની અપેક્ષાએ તો પત્યના ચોથા ભાગ પ્રમાણ અને ઉત્કૃષ્ટથી ૫૦૦ વર્ષ અધિક અર્ધ પાપમ પ્રમાણ छ. (गह विमाणाणं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता) 0 महत!
विमानाना हैवानी स्थिति डेटा सनी प्रज्ञ ययेकी छे ! (गोयमा ! जहन्नेणं चउभागलि प्रोवम, उकोसेणं पलिओवम) 3 गीतम! अविभा નેના દેવાની સ્થિતિ જઘન્યની અપેક્ષાએ પલ્યમના ચતુર્થ ભાગ પ્રમાણે सनष्टश्री मे ५८ये पम प्रमाण अपामा मादी छे. (गहविमाणाणं भंते । देवीणं केवइय कालं ठिई पणत्ता ?) महत! अविमानानी वि
अ० ४२
For Private And Personal Use Only